SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ ४८० जीवाजीवाभिगमे मुहत्तं, उक्कोसेणं असंखेज्जकालं जाव' असंखेज्जा लोया। सव्वेसिं पुढविकालो जाव सुहुमणिओयस्स पुढविकालो। अपज्जत्तगाणं' सव्वेसिं जहण्णेणवि उक्कोसेणवि अंतोमुहुत्तं । एवं पज्जत्तगाणवि सव्वेसिं जहण्णेणवि उक्कोसेणवि अंतोमुहुत्तं ॥ - २३. सुहुमस्स णं भंते ! 'केवतियं कालं अंतरं" होति ? गोयमा ! जहण्णणं अंतोमुहुत्तं, उक्कोसेणं असंखेज्जं कालं-असंखेज्जाओ उस्सप्पिणी-ओसप्पिणीओ कालओ, खेत्तओ अंगुलस्स असंखेज्जतिभागो। २४. 'सुहुमपुढविकाइयस्स णं भंते ! केवतियं कालं अंतरं होति ? गोयमा ! जहणणं अंतोमुहत्तं, उक्कोसेणं अणंतं कालं जाव' आवलियाए असंखेज्जतिभागे । एवं जाव वाऊ। सुहुमवणस्सति-सुहुमनिओगस्स अंतरं जहण्णेणं अंतोमुहत्तं, उक्कोसेणं जहा ओहियस्स अंतरं । एवं अपज्जत्ता-पज्जत्तगाणवि अंतरं ॥ २५. अप्पाबहुगं-सव्वत्थोवा सुहुमतेउकाइया, सुहुमपुढविकाइया विसेसाहिया, सुहुमआउ-वाऊ विसेसाहिया, सुहमणिओया असंखेज्जगुणा, सुहुमवणस्सतिकाइया अणंतगुणा, सुहमा विसेसाहिया । एवं अपज्जत्तगाणं', पज्जत्तगाणवि एवं चेव ॥ २६. एतेसि णं भंते ! सुहुमाणं पज्जत्तापज्जत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? सव्वत्थोवा सुहुमा अपज्जत्तगा, सुहुमा पज्जत्ता संखेज्जगुणा" । एवं जाव सुहुमणिगोया ॥ - २७. एएसि णं भंते ! सुहुमाणं सुहुमपुढविकाइयाणं जाव सुहमणिओयाण य पज्जत्तापज्जत्ताण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? सव्वत्थोवा सुहुमतेउकाइया अपज्जत्तगा, सुहुमपुढविकाइया अपज्जत्तगा विसेसाहिया, सुहमआउकाइया अपज्जत्ता विसेसाहिया, सुहुमवाउकाइया अपज्जत्ता विसेसाहिया, सुहुमतेउकाइया पज्जत्तगा संखेज्जगुणा, सुहुमपुढवि-आउ-वाउपज्जत्तगा विसेसाहिया, सुहमणिओया अपज्जत्तगा असंखेज्जगुणा, सुहुमणिओया पज्जत्तगा संखेज्जगुणा, सुहुमवणस्सतिकाइया अपज्जत्तगा अणंतगुणा, सुहुमा अपज्जत्ता विसेसाहिया, सुहुमवणस्सइकाइया पज्जत्तगा संखेज्जगुणा, सुहुमा पज्जत्ता विसेसाहिया ॥ १. जी० ५८। ६. सुहुमे पुढविअंतरं वणस्सतिकालो (ता)। २. वृत्तो ‘एवं' सूत्रसङ्केतो विद्यते-एवं सूक्ष्मा- ७. यथा चेयमौधिकी सप्तसूत्री उक्ता तथाऽपर्याप्तपर्याप्तपथिव्यादिविषयापि षटसुत्री वक्तव्या। विषया सप्तसूत्री पर्याप्त विषया च सप्तसत्री एवं पर्याप्तविषयापि सप्तसूत्री। वक्तव्या नानात्वाभावात् (मवृ)। ३. अंतरं केवच्चिरं (ता)। ८. एवं अप्पाबहुगं (क, ख, ग, ट, त्रि); २५४. अस्य सूत्रस्य स्थाने 'क, ख, ग, ट, त्रि' आद- २७ सूत्राणां स्थाने 'ता' प्रतौ संक्षिप्ता ”षु एवं पाठभेदोस्ति-सुहमवणस्सति काइयस्स वाचनास्ति अप्पाबहुगाणि पंच। सहमणिओयस्सवि जाव असंखेज्जइभागो। ६. अपज्जत्तगाणं सुहमा अपज्जत्ता विसेसाहिया पूढविकाइयादीणं वणस्सतिकालो। एवं अपज्जत्तगाणं पज्जत्तगाणवि । १०. असंखेज्जगुणा (त्रि) इति अशुद्धम् । ५. जी० ५९। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy