SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ तच्चा चउम्विहपडिवत्ती ४४१ भाए चउसु विदिसासु चत्तारि रतिकरपव्वता' पण्णत्ता, तं जहा-उत्तरपुरथिमिल्ले रतिकरपव्वते, दाहिणपुरथिमिल्ले रतिकरपव्वते, दाहिणपच्चथिमिल्ले रतिकरपव्वते, उत्तरपच्चत्थिमिल्ले रतिकरपव्वते । ते णं रतिकरपव्वता 'दस जोयणसहस्साइं उड्ढं उच्चत्तेणं, एग जोयणसहस्सं उव्वेहेणं", [दस जोयणसयाइं उड्ढं उच्चत्तेणं, दस गाउयसयाइं उव्वेहेणं ?] सव्वत्थ समा झल्लरिसंठाणसंठिया दस जोयणसहस्साई विक्खंभेणं, एक्कत्तीसं जोयणसहस्साइं छच्च तेवीसे जोयणसते परिक्खेवेणं, सव्वरयणामया अच्छा जाव पडिरूवा ॥ ६१६. तत्थ णं जेसे उत्तरपुरथिमिल्ले रतिकरपव्वते, तस्स णं चउद्दिसि ईसाणस्स देविंदस्स देवरण्णो चउण्हमग्गमहिसीणं जंबुद्दीवप्पमाणाओ चत्तारि रायहाणीओ पण्णत्ताओ, तं जहा णंदुत्तरा णंदा उत्तरकुरा देवकुरा। कण्हाए कण्हराईए रामाए रामरक्खियाए। ६२०. तत्थ णं जेसे दाहिणपुरथिमिल्ले रतिकरपव्वते, तस्स णं चउद्दिसि सक्कस्स देविंदस्स देवरण्णो चउण्हमग्गमहिसीणं जंबुद्दीवप्पमाणाओ चत्तारि रायहाणीओ पण्णत्ताओ, तं जहा सुमणा सोमणसा अच्चिमाली मणोरमा । पउमाए सिवाए सचीए अंजूए । १. रतिकरगपव्वता (ता, ठाणं ४१३४४) सर्वत्र । एत्थ णं सक्कस्स दे ३ चउण्हं अग्गमहिसीणं २. ताडपत्रीयादर्श चिन्हाङ्कितपाठस्थाने केवलं चत्तारि रायहाणीओ पंतं चंदप्पभा सुरप्पभा 'पंच जोयणसयाइं उड़ढं उच्चत्तेणं' पाठोस्ति । सुंकप्पभा सुलसप्पभा। पयुमाए सिवाए सईए चिह्नाङ्कितः पाठो मलयगिरिवृत्त्यनुसारी अंजूए । तत्थ णं जेसे दाहिणपच्चथिमिल्ले वर्तते । एतौ द्वावपि पाठौ वाचनानन्तरगती रतिकरगपन्वते, तस्स णं चतु एत्थ णं सक्कस्स विद्यते अथवा केनापि कारणेन विपर्यस्त्ती देव चउण्हं अग्गमहि चत्तारि रायहाणीओ पं सञ्जातौ। कोष्ठकवतिपाठः स्थानाङ्गानुसारी तं णिम्मला पंवेवण्णा कलहंसा धतरदा। वर्तते, स एवात्र युक्तोस्ति । दशमे स्थानेपि अमलाए अच्छराए नवमियाए रोहिणीए । तत्थ अस्य संवादी पाठो दृश्यते--दस जोयणसह- णं जेसे उत्तरपच्च रति तस्स णं चउद्दिसि स्साई उड्ढं उच्चत्तेणं, दस गाउयसयाई उव्वे- एत्थ णं ईसाणस्स दे ३ चउण्हं अग्गम ४ रायहेणं (१०।४३)। दिगम्बरग्रन्थेष्वपि उच्च- हाणीओ पं तं अट्ठा सिद्धत्था य सव्वभूता ताया उद्वेधस्य च एतदेव प्रमाणं लभ्यते णिरामणी । कण्हाए कण्हराईए रामाए रामर(जैनेन्द्रसिद्धान्तकोश, भाग ३, पष्ट ५०३)। क्खिताए। तत्थ णं जेसे उत्तरपुर र तस्स णं ३. ६१६-६२२ सूत्राणां पाठो वृत्त्याधारेण चउद्दिसि एत्थ णं ईसा चउण्हं अग्गम चत्तारि स्वीकृतः । स्थानाङ्गेपि (४।३४५-३४८) अस्य रायहाणीओ पं तं वरदा वरदत्ता य गोत्थुभा संवादी पाठो लभ्यते । ताडपत्रीयादर्शेत्र भिन्ना य सुदंसणा । वसूए वसुमित्ताए वसुंधराए । वाचना दृश्यते-तत्थ णं जेसे दाहिणिल्ले ४. समणा (ठाणं ४।३४६) । पुरथिमिल्ले रतिकरगपवते, तस्स णं चउहिसि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy