SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ४४२ जीवाजीवाभिगमे २१. तत्थ णं जेसे दाहिणपच्चथिमिल्ले रतिकरपव्वते, तस्स णं चउद्दिसि सक्कस्स देविंदस्स देवरणो चउण्हमग्गमहिसीणं जंबुद्दीवप्पमाणाओ चत्तारि रायहाणीओ पण्णत्ताओ, तं जहा भूता भूतवडेंसा गोथूभा सुदंसणा । अमलाए अच्छराए णवमियाए रोहिणीए॥ ६२२. तत्थ णं जेसे उत्तरपच्चत्थिमिल्ले रतिकरपव्वते, तस्स णं चउद्दिसिमीसाणस्स देविंदस्स देवरण्णो चउण्हमग्गमहिसीणं जंबुद्दीवप्पमाणाओ चत्तारि रायहाणीओ पण्णत्ताओ, तं जहा रयणा रतणुच्चया सव्वरतणा रतणसंचया । वसूए वसुगुत्ताए' वसुमित्ताए वसुंधराए॥ ६२३. केलास-हरिवाहणा यत्थ दो देवा महिड्ढीया जाव पलिओवमद्वितीया परिवसंति । से तेणठेणं 'जाव' णिच्चे" ।। ६२४. जोतिसं संखेज। णंदिस्सरोदसमुद्दाधिगारो ६२५. णंदिस्सरवरण्णं दीवं णंदिस्सरोदे णामं समुद्दे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ताणं' चिट्ठइ। जच्चेव खोदोदसमुदस्स वत्तव्वता सच्चेव इहं पि अट्ठसाहिया। सुमण-सोमणसा यत्थ दो देवा महिड्ढिया जाव पलिओवमद्वितीया परिवति। ६२६. चंदादि संखेज्जा॥ अरुणादिदीवसमुद्दाधिगारो ६२७. णंदिस्सरोदण्णं समुदं अरुणे णामं दीवे वट्टे, खोदवरदीवं वत्तव्वता" अट्ठसहिता १. 'ता' प्रतौ एतत्पदमनुपलब्धमस्ति, मलयगिरि- दीवं गंदीसरोदे णामं समुद्दे वट्टे वलयागार वृत्तौ 'वसुप्राप्तायाः' इतिपदोल्लेखो मुद्रित- संठाणसंठिते जाव सव्वं तहेव अट्ठो जो खोदोदवृत्ती हस्तलिखितवृतित्रयेपि विद्यते, किन्तु गस्स जाव सुमणसोमणसभद्दा यत्थ दो देवा स्थानाङ्गभगवत्योः सन्दर्भ ज्ञायते एतत्पदं महिड्ढीया जाव परिवसंति सेसं तहेव जाव समीचीनं नास्ति । अत्र 'वसुगुत्ताए' इति पदं तारगं। युज्यते । द्रष्टव्यं ठाणं ४।३४८,८।२८; भ० ७. सं० पा०-वट्टे जाव चिट्ठति । १०६६)। वृत्तिकृता यादृशः पाठो लब्धस्ता- ८. जी० ३।८७७-८७६ । दृश एव उल्लिखितः। ६. णंदिस्सरवरोदं णं (ता); ६२७-६५४ सूत्राणां २. कइलास (क,ख,ग,ट,त्रि) । स्थाने अस्माभिः 'ता' प्रते वृत्तेश्चाधारेण पाठः ३. जी० ३।३५० । स्वीकृतः । अन्यादर्शगताः पाठाः पाठान्तररूपेण ४. णंदिस्सरवरे दीवे २ (ता)। गहीताः सन्ति, ते सूत्राङ्कानुसारेण यथास्थानं ५. जी० ३८५५ । परिलक्षितव्याः---णंदीसरोदं समुदं अरुणे णाम ६. ६२५,९२६ सूत्रयोः स्थाने 'क,ख,ग,ट,त्रि' गंदीसरोदं समूदं अरुणे णामं दीवे वट्टे वल आदर्शष एवं पाठभेदोस्ति-णंदिस्सरवरणं यागार जाव संपरिक्खित्ता णं चिति । अरुणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy