________________
४४२
जीवाजीवाभिगमे
२१. तत्थ णं जेसे दाहिणपच्चथिमिल्ले रतिकरपव्वते, तस्स णं चउद्दिसि सक्कस्स देविंदस्स देवरणो चउण्हमग्गमहिसीणं जंबुद्दीवप्पमाणाओ चत्तारि रायहाणीओ पण्णत्ताओ, तं जहा
भूता भूतवडेंसा गोथूभा सुदंसणा ।
अमलाए अच्छराए णवमियाए रोहिणीए॥ ६२२. तत्थ णं जेसे उत्तरपच्चत्थिमिल्ले रतिकरपव्वते, तस्स णं चउद्दिसिमीसाणस्स देविंदस्स देवरण्णो चउण्हमग्गमहिसीणं जंबुद्दीवप्पमाणाओ चत्तारि रायहाणीओ पण्णत्ताओ, तं जहा
रयणा रतणुच्चया सव्वरतणा रतणसंचया ।
वसूए वसुगुत्ताए' वसुमित्ताए वसुंधराए॥ ६२३. केलास-हरिवाहणा यत्थ दो देवा महिड्ढीया जाव पलिओवमद्वितीया परिवसंति । से तेणठेणं 'जाव' णिच्चे" ।। ६२४. जोतिसं संखेज।
णंदिस्सरोदसमुद्दाधिगारो ६२५. णंदिस्सरवरण्णं दीवं णंदिस्सरोदे णामं समुद्दे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ताणं' चिट्ठइ। जच्चेव खोदोदसमुदस्स वत्तव्वता सच्चेव इहं पि अट्ठसाहिया। सुमण-सोमणसा यत्थ दो देवा महिड्ढिया जाव पलिओवमद्वितीया परिवति। ६२६. चंदादि संखेज्जा॥
अरुणादिदीवसमुद्दाधिगारो ६२७. णंदिस्सरोदण्णं समुदं अरुणे णामं दीवे वट्टे, खोदवरदीवं वत्तव्वता" अट्ठसहिता १. 'ता' प्रतौ एतत्पदमनुपलब्धमस्ति, मलयगिरि- दीवं गंदीसरोदे णामं समुद्दे वट्टे वलयागार
वृत्तौ 'वसुप्राप्तायाः' इतिपदोल्लेखो मुद्रित- संठाणसंठिते जाव सव्वं तहेव अट्ठो जो खोदोदवृत्ती हस्तलिखितवृतित्रयेपि विद्यते, किन्तु गस्स जाव सुमणसोमणसभद्दा यत्थ दो देवा स्थानाङ्गभगवत्योः सन्दर्भ ज्ञायते एतत्पदं महिड्ढीया जाव परिवसंति सेसं तहेव जाव समीचीनं नास्ति । अत्र 'वसुगुत्ताए' इति पदं
तारगं। युज्यते । द्रष्टव्यं ठाणं ४।३४८,८।२८; भ० ७. सं० पा०-वट्टे जाव चिट्ठति । १०६६)। वृत्तिकृता यादृशः पाठो लब्धस्ता- ८. जी० ३।८७७-८७६ । दृश एव उल्लिखितः।
६. णंदिस्सरवरोदं णं (ता); ६२७-६५४ सूत्राणां २. कइलास (क,ख,ग,ट,त्रि) ।
स्थाने अस्माभिः 'ता' प्रते वृत्तेश्चाधारेण पाठः ३. जी० ३।३५० ।
स्वीकृतः । अन्यादर्शगताः पाठाः पाठान्तररूपेण ४. णंदिस्सरवरे दीवे २ (ता)।
गहीताः सन्ति, ते सूत्राङ्कानुसारेण यथास्थानं ५. जी० ३८५५ ।
परिलक्षितव्याः---णंदीसरोदं समुदं अरुणे णाम ६. ६२५,९२६ सूत्रयोः स्थाने 'क,ख,ग,ट,त्रि' गंदीसरोदं समूदं अरुणे णामं दीवे वट्टे वल
आदर्शष एवं पाठभेदोस्ति-णंदिस्सरवरणं यागार जाव संपरिक्खित्ता णं चिति । अरुणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org