SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ४४० पुक्खरणीओ पण्णत्ताओ - णंदुत्तरा य णंदा, आणंदा गंदिवद्वणा । 'सेसं तहेव " ॥ ε१५. तत्थ णं' जेसे पच्चत्थिमिल्ले अंजणगपव्वते, तस्स णं चउद्दिसि चत्तारि णंदाओ पुक्खरणीओ पण्णत्ताओ - भद्दा ' य विसाला य कुमुदा पुंडरिंगिणी । 'सेसं तहेव" ॥ ε१६. तत्थ' णं जेसे उत्तरिल्ले अंजणगपव्वते, तस्स णं चउद्दिसि चत्तारि णंदाओ पुक्खरणीओ पण्णत्ताओ - विजया वेजयंती, जयंती अपराजिया । 'सेसं तहेव" ॥ ε१७. तत्थ' णं बहवे भवणवति वाणमंतर - जोइसिय-वेमाणिया देवा तिहिं चाउमासिएहि पज्जोसवणाए य अट्ठविहाओ य महिमाओ करेंति । अण्णेसु य' बहूसु जिणजम्मणनिक्खमण णाणु पादपरिणेव्वाणमादिएसु देवकज्जेसु य देवसमितीसु य 'देवसमवासु य देवसमुदसु य" समुवागता" समाणा पमुदितपक्कीलिता अट्ठाहियारूवाओ" महामहिमाओ कमाणा सुसुणं विहरंति ॥ ६१८. अदुत्तरं " च णं गोयमा ! णंदिस्सरवरे दीवे चक्कवाल विक्खंभेणं बहुमज्झदेस अंजणपव्वते तस्स णं चउद्दिसि चत्तारि दाओ पुक्खरणीओ पण्णत्ताओ, तं जहा -- भद्दा य विसाला य, कुमुया पुंडरिंगिणी तं चैव पमाणं तहेव दधिमुहा पव्वया तं चेव पमाणं जाव सिद्धायतणा । १. जेच्चेव पुरिमं जेणेव वि दधिमुहा सिद्धायतणवही सा इवि (ता); जी० ३।६१०-९१३ | २. अस्य सूत्रस्य स्थाने 'क, ख, ग, ट, त्रि' आदर्शेषु एवं पाठभेदोस्ति तत्थ णं जेसे पच्चत्थिमिल्ले अंजणपव्वए तस्स णं चउदिसि चत्तारि णंदापुक्खरणीओ पण्णत्ताओ, तं जहा दिसेणा अमोहा य, गोत्थूभा य सुदंसणा । तं चेव सव्वं भाणियत्वं जाव सिद्धायतणा । ३. चंदा (ता) | ४. सच्चेव पुक्खरणीयमाणाइ विही जाव दधिमुहाणं (ता); जी० ३।६१०-९१३ । ५. अस्य सूत्रस्य स्थाने 'क, ख, ग, ट, त्रि' आदर्शेषु एवं पाठभेदोस्ति तत्थ णं जेसे उत्तरिल्ले अंजणपव्वते तस्त णं चउद्दिसि चत्तारि णंदापुक्खरणीओ तं जहा - विजया वेजयंती जयंती अपराजिया | सेसं तहेब जाव सिद्धायतणा सव्वा चेइयवण्णणा गातव्वा । ६. सच्चेव विही (ता); जी० ३।६१०-६१३ । Jain Education International जीवाजीवाभिगमे ७. अस्य सूत्रस्य स्थाने 'क, ख, ग, ट, त्रि, आदर्शेषु एवं पाठभेदोस्ति — तत्थ णं बहवे भवणवइवाणमंत रजोतिसियवेमाणिया देवा चाउमासियपाडिवसु संवच्छरिएसु वा अण्णेसु बहूसु जि जम्मणणिक्खमणणाणुप्पत्तिपरिणिव्वाणमादिसु य देवकज्जेसु य देवसमुदएसु य देवसमवाय देवपओयणेसु य एगंत सहिता समुवागता समाजा पमुदितपक्कीलिया अट्ठाहितारुवाओ महामहिमाओ करेमाणा पालेमाणा सुहंसुहेणं विहरति । ८. या (ता) अग्रे सर्वत्रापि । ६. देवसमुदसु य देवसमवासु य (ता) । १०. आगता ( मवृ ) | ११. अट्ठाहियाओ य (ता) । १२. 'क, ख, ग, ट, त्रि' आदर्शेषु रतिकरपर्वतालापको नैव विद्यते । मलयगिरिणापि सूचितमिदम् - रतिकरपर्वतचतुष्टयवक्तव्यता चित् पुस्तकेषु सर्वथा न दृश्यते । ताडपत्रीयादर्शे मलयगिरिवृत्तौ च रतिकर पर्वतालापक उपलब्धोस्ति । स्थानाङ्गेपि ( ४ | ३४४-३४८ ) नन्दीश्वरवरद्वीपवर्णने एष आलापक उपलभ्यते । दिगम्बर साहित्येपि एष उपलभ्यते (जैनेन्द्रसिद्धान्त कोश, भाग ३, पृष्ठ ५०३ ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy