SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ तच्चा चउम्विहपडिवत्ती ४३६ साहह. पुक्खरणीओ पण्णत्ताओ-णंदिसेणा अमोहा य गोथूभा' य सुदंसणा। ताओ णं पुक्खरणीओ एगं जोयणसतसहस्सं आयाम-विक्खंभेणं, परिरओ य दस जोयणाइं उब्वेधेणं, अच्छाओ, वण्णओ' 'णवरं-वट्टाओ समतीराओ खोदोदगपडिपुण्णाओ" पत्तेयं-पत्तेयं वेइय-वणसंडपरिक्खित्ताओ', वण्णओ'। ६११. तासि णं पुक्खरणीणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं दधिमुहे पव्वते पण्णत्ते। ते णं दधिमुहा पव्वता चउढि जोयणसहस्साई उड्ढं उच्चत्तेणं, एगं जोयणसहस्सं उव्वेधेणं, सव्वत्थ समा पल्लगसंठाणसंठिता दस जोयणसहस्साइं विक्खंभेणं, एक्कतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते परिक्खेवेणं, सव्वफालियामया अच्छा जाव पडिरूवा, पत्तेयं-पत्तेयं पउमवरवेदियापरिक्खित्ता, पत्तेयं-पत्तेयं वणसंडपरिक्खित्ता, वण्णओ। १२. तेसि णं दधिमुहाणं पव्वताणं उप्पि बहुसमरमणिज्जे भूमिभागे" पण्णत्ते ।। १३. तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभागे पत्तेयं-पत्तेयं सिद्धायतणे पण्णत्ते । सच्चेव अंजणगसिद्धायतणवत्तव्वता जाव" अट्ठमंगलगा। ६१४. तत्थ णं जेसे दाहिणिल्ले अंजणगपव्वते, तस्स णं चउद्दिसिं चत्तारि गंदाओ -क) पडिरूवगा तोरणा । तासि णं पुक्खरि- प्रतौ 'वेइयवणसंड वण्णओ' इति पाठान्तरं जीणं बहमज्झदेसभाए पत्तेयं-पत्तेयं दहिमूह- 'वाओ समतीराओ एस विसेसो' इति पाठो पव्वए पण्णत्ते, ते णं दहिमुहपव्वया चउस ट्ठि लभ्यते । जोयणसहस्साइं उड्ढं उच्चत्तेणं, एगं जोयण- ५. अतः परं वृत्तिकृता पाठान्तरं सूचितम्सहस्सं उव्वेहेणं, सव्वत्थ समा पल्लगसंठाण- अत्रापीदमन्यदधिकं पुस्तकान्तरे दृश्यतेसंठिता दस जोयणसहस्साई विक्खंभेणं, एक्क- 'तासि णं पुक्खरणीणं पत्तेयं-पत्तेयं चउद्दिसि तीसं जोयणसहस्साइं छच्च तेवीसे जोयणसए चत्तारि वणसंडा पण्णत्ता, तं जहा-पुरच्छिपरिक्खेवेणं पण्णता-सव्वरयणामया अच्छा मेणं दाहिणणं अवरेणं उत्तरेणं, पुवेणं असोगजाव पडिरूवा पत्तेयं-पत्तेयं पउमवरवेइया वणं जाव चूयवणं उत्तरे पासे एवं शेषाञ्जनवणसंडधण्णओ वहसम जाव आसयंति पर्वतसम्बन्धिनीनामपि नन्दापुष्करिणीनां सयंति। सिद्धायतणं तं चेव पमाणं अंजण वाच्यम् । पव्वएस सच्चेव वत्तव्वया णिरवसेसं भाणियव्वं ६. जी० ३।२६५-२६७ । जाव उप्पि अट्ठट्ठमंगलगा। ७. एगसट्ठि (ता)। १. गोत्थुभा (ता)। ८. सव्वरयणामया (ठाणं ४।३४०)। २. त्रीणि योजनशतसहस्राणि षोडश सहस्राणि ६. जी० ३।२६३-२६६ । द्वे शते सप्तविंशत्यधिके त्रीणि गव्यूतानि १०. जी० ३।२७७-२६७; तस्य सशब्दवर्णनं तावद् अष्टाविंशं धनुःशतं त्रयोदशाङ्गुलानि अर्धा- वक्तव्यं यावद् बहवो 'देवा देवीओ य आसयंति गुलं च किञ्चिद् विशेषाधिकं परिक्षेपेण सयंति जाव विहरंति' (मवृ)। प्रज्ञप्ताः (म)। ११. जी० ३।८८४-६०६ । ३. जी० ३।२८६ । १२. अस्य सूत्रस्य स्थाने 'क,ख,ग,ट,त्रि' आदर्शेषु ४. चिन्हाडितपाठो वृत्त्याधारेण स्वीकृतः 'ता' एवं पाठभेदोस्ति-तत्थ णं जेसे दक्खिणिल्ले Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy