SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ तच्चा चउविहपडिवत्ती ४३५ ८८३. तेसि णं अंजणगपव्वयाणं उरि पत्तेयं-पत्तेयं बहुसमरमणिज्जो भूमिभागो 'पण्णत्तो, से जहाणामए आलिंगपुक्खरेति वा जाव' विहरंति" ॥ ८८४. तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं सिद्धायतणे पण्णत्ते। ते णं सिद्धायतणा एगमेगं जोयणसतं आयामेणं, पण्णासं जोयणाई विक्खंभेणं, बावत्तरि जोयणाई उड्ढे उच्चत्तेणं, अणेगखंभसतसंनिविट्ठा, वण्णओ ॥ ८८५. तेसि णं सिद्धायतणाणं पत्तेयं-पत्तेयं चउद्दिसिं चत्तारि दारा पण्णता, 'तं जहा–पुरत्थिमेणं दाहिणेणं पच्चत्थिमेणं उत्तरेणं । पुरत्थिमेणं देवदारे, दाहिणेणं असुरद्दारे, पच्चत्थिमेणं णागद्दारे, उत्तरेणं सुवण्णद्दार' । तत्थ णं चत्तारि देवा महिड्ढीया जाव पलिओवमद्वितीया परिवसंति, तं जहा-देवे असुरे णागे सुवण्णे"। ते णं दारा सोलस जोयणाई उड्ढं उच्चत्तेणं, अट्ठ जोयणाई विक्खंभेणं, तावतियं चेव पवेसेणं सेता वरकणगथूभियागा, वण्णओ॥ ८८६. तेसि णं दाराणं उभयतो पासिं दुहतो णिसीधियाए सोलस-सोलस वंदणकलसा पण्णत्ता, एवं तव्वं जावसोलस वणमालाओ॥ ८८७. तेसिणं दाराणं पुरओ पत्तेयं-पत्तेयं मुहमंडवे पण्णत्ते। ते णं मुहमंडवा एगं जोयणसतं आयामेणं, पण्णासं जोयणाई विक्खंभेणं, सोइरेगाइं सोलस जोयणाई उड्ढे उच्चत्तेणं, अणेगखंभसयसंनिविट्ठा, वण्णओ" ॥ ८८८. तेसि णं मुहमंडवाणं पत्तेयं-पत्तेयं तिदिसिं तओ दारा पण्णत्ता। तेणं दारा सोलस जोयणाई उड्ढं उच्चत्तेणं, अट्ठ जोयणाई विक्खंभेणं जाव वणमालाओ उल्लोगो १. उप्पि (ता)। णाई उड्ढं उच्चत्तेणं वण्णओ। २. जी० ३।२७७-२६७। तेसि णं मुहमंडवाणं चउद्दिसिं चत्तारि दारा ३. ससई जावासयंति (ता)। पण्णत्ता, ते णं दारा सोलस जोयणाई उड्ढे ४. एगं (ता)। उच्चत्तेणं अट्ठ जोयणाई विक्खंभेणं तावतियं ५. जी० ३।३७२ । चेव पवेसेणं सेसं तं चेव जाव वणमालाओ। ६. देवदारे असुरदारे णागदारे सुवण्णद्दारे (क,ख, एवं पेच्छाघरमंडवावि, तं चेव पमाणं जं मुह___ ग, ट, त्रि)। मंडवाणं, दारावि तहेव णवरि बहुमझदेसे ७.x (ता)। पेच्छाघरमंडवाणं अक्खाडगा मणिपेढियाओ ८. क,ख,ग,ट,त्रि' आदर्शषु, ८८६ सूत्रपर्यन्तं अजोयणप्पमाणाओ सीहासणा अपरिवारा ‘वण्णओ जाव वणमाला' इत्येव पाठो विद्यते । जाव दामा थूभाई चउद्दिसिं तहेव णवरि जाव वणमालाओ (ता); जी० ३।३०० । सोलसजोयणप्पमाणा सातिरेगाइं सोलस जोय६. जी० ३।३०१-३०६ । णाई उच्चा सेसं तहेव जाव जिणपडिमाओ। १०.८८७-८६८ सूत्राणां स्थाने 'क,ख,ग,ट,त्रि' चेइयरुक्खा तहेव चउद्दिसि तं चेव पमाणं जहा आदर्शेष एवं पाठभेदोस्ति-तेसि णं दाराणं विजयाए रायहाणीए णवरि मणिपेढियाए चउहिसिं चत्तारि मुहमंडवा पण्णत्ता, ते णं सोलसजोयणप्पमाणाओ। मुहमंडवा एगमेगं जोयणसतं आयामेण पण्णासं ११. जी० ३।३७२ । जोयणाई विक्खंभेणं साइरेगाइं सोलस जोय- १२. जी० ३।३७३-३७५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy