SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ४३६ भूमिभागो उप्पि अट्ठट्ठमंगलगा ॥ ८८. सिणं मुहमंडवाणं पुरओ पत्तेयं पत्तेयं पेच्छाघरमंडवे पण्णत्ते । मुहमंडवप्पमाणतो वत्तव्वता जाव' भूमिभागो || ८०. सिणं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं अक्खाड पण्णत्ते || ८१. सिणं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं मणिपेढिया पण्णत्ता । ताओ णं मणिपेढियाओ अट्ठ जोयणाई आयाम - विक्खंभेणं, चत्तारि जोयणाई बाहल्लेणं, सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ || ८२. तासि णं मणिपेढियाणं उप्पि सीहासणा विजयद्वसा अंकुसा दामा, उप्पि अमंगला ॥ ८६३. तेसि णं पेच्छाघरमंडवाणं पुरतो पत्तेयं पत्तेयं मणिपेढिया पण्णत्ता । ताओ णं मणिपेढियाओ सोलस जोयणाई आयाम - विक्खंभेणं, अट्ठ जोयणाई बाहल्लेणं, सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ ॥ जीवाजीवाभिगमे ८४. तासि णं मणिपेढियाणं उप्पि पत्तेयं-पत्तेयं चेतियथूभे पण्णत्ते । ते णं चेतियथूभा सोलस जोयणाई आयाम - विक्खंभेणं, साइरेगाई सोलस जोयणाई उड्ढं उच्चत्तेणं, संखंक-कुंद-दगरय-अमयमहियफेणपुंजस ण्णिकासा अच्छा जाव पडिरूवा । उप्पि अमंगलगा जाव सहस्सपत्तहत्थगा ॥ ८५. सिणं चेतियथूभाणं पत्तेयं-पत्तेयं चउद्दिसि चत्तारि मणिपेढियाओ पण्णताओ । ताओ णं मणिपेढियाओ अट्ठ जोयणाई आयाम - विक्खंभेणं चत्तारि जोयणाई बाहल्लेणं, सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ ॥ ८६. तासि णं मणिपेढियाणं उप्पि पत्तेयं-पत्तेयं चत्तारि जिणपडिमाओ जिणस्सेधप्पमाणमेत्तीओ सव्वरयणामईओ संपलियंकनिसण्णाओ थूभाभिमुहीओ चिट्ठति, तं जहा - उसभा वद्धमाणा चंदाणणा वारिसेणा ॥ ८७. सिणं चेतियथूभाणं पुरतो पत्तेयं-पत्तेयं मणिपेढियाओ पण्णत्ताओ । ताओ णं मणिपेढियाओ सोलस जोयणाई आयाम - विक्खंभेणं, अट्ठ जोयणाइं बाहल्लेणं, सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ ॥ ८८. तासि णं मणिपेढिया णं उप्पि पत्तेयं - पत्तेयं चेतियरुक्खे पण्णत्ते । ते णं चेतियरुक्खा अट्ठ जोयणाई उड्ढं उच्चत्तेणं, पमाणं वण्णावासों' य जहा विजयस्स जाव अट्ठमंगलगा ॥ १. जी० ३८८७,८८८ । २. जी० ३।३७८, ६७६ । ३. वण्णामासो ( ता ); 'तेसिणमयमेयारूवे वण्णावासे पण्णत्ते' इत्यादि चैत्यवृक्षवर्णनं विजयराज - धानीगतचैत्यवृक्षवद् भावनीयं यावल्लतावर्णन मिति । Jain Education International 'तेसि ण' मित्यादि, तेषां चैत्यवृक्षाणामुपरि अष्टावष्टी मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि तावद् यावत् सहस्रपत्र हस्तकाः सर्वरत्नमया अच्छा यावत्प्रतिरूपाः (मवृ) । ४. जी० ३।३८६-३८६ For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy