SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ४३४ जीवाजीवाभिगमे पलिओवमद्वितीया परिवसंति । से तेणट्टेणं गोयमा ! एवं वुच्चति--खोदोदे समुद्दे, खोदोदे समुद्दे ॥ ८७६. चंदादीण जधा पुक्खरोदस्स'॥ * गंदिस्सरवरदीवाधिगारो ८८०. खोदोदण्णं समुदं णंदिस्सरवरे णामं दीवे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ताणं चिट्ठति । 'पुव्वक्कमेणं जाव' जीवोववातो"॥ ८८१. से केणट्टेणं भंते ! एवं वुच्चति–णंदिस्सरवरे दीवे ? णंदिस्सरवरे दीवे ? गोयमा ? णंदिस्सरवरे णं दीवे तत्थ-तत्थ देसे तहि-तहिं बहुईओ खुड्डा-खुड्डियाओ वावीओ जाव' विहरंति, णवरं-खोदोदगपडिहत्थाओ पव्वतगादी पुव्वभणिता सव्ववइरामया अच्छा जाव पडिरूवा॥ ८८२. अदुत्तरं च णं गोयमा ! णंदिस्सरवरे दीवे चउद्दिसि चक्कवालविक्खंभेणं बहुमज्झदेसभागे चत्तारि अंजणगपव्वता पण्णत्ता, तं जहा-पुरथिमेणं दाहिणणं पच्चत्थिमेणं उत्तरेणं" । ते णं अंजणगपव्वता चतुरासीति जोयणसहस्साइं उड्ढे उच्चत्तेणं, एगं" जोयणसहस्सं उव्वेहेणं, मूले साइरेगाइं दसजोयणसहस्साई विक्खंभेणं', धरणियले दसजोयणसहस्साइं आयाम-विक्खंभेणं, तदाणंतरं मायाए-मायाए"परिहायमाणा-परिहायमाणा उरि एग" जोयणसहस्सं आयाम-विक्खंभेणं, मूले एक्कतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते किंचिविसेसाहिए५ परिक्खेवेणं, धरणियले एक्कतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते देसूणे" परिक्खेवेणं, उवरि" तिण्णि जोयणसहस्साइं एक च बावट्टं जोयणसतं किंचिविसेसाहियं परिक्खेवेणं", मूले विच्छिण्णा मज्झे संखित्ता उप्पि तणुया गोपुच्छसंठाणसंठिता सव्वंजणमया" अच्छा जाव पडिरूवा, पत्तेयं-पत्तेयं पउमवरवेदियापरिक्खित्ता, पत्तेयं-पत्तेयं वणसंडपरिक्खित्ता, वण्णओ" ॥ १. जी. १८५५ । ८. x (क,ख,ग,ट,त्रि)। २. जी. ३१८४६-५५३ । ६. x (ता)। ३. तहेव जाव परिक्खेवो । पउमवर वणसंडपरि दारा १०. ततोणंतरं (क,ख,ग) एत्तोणंतरं (त्रि) । दारंतरप्पदेसे जीवा तहेव (क,ख,ग,ट,त्रि)। ११. मायाए पदेसपरिहाणीए (क,ख,ग,ट,त्रि) । ४. अस्य सूत्रस्य स्थाने 'क, ख, ग, ट, त्रि' १२. उप्पि (ता) । एगमेगं (क,ख,ग,ट,त्रि) । आदर्शेष एवं पाठभेदोस्ति-से केणठेणं भंते ! १३. एककं (मवृ)। गोयमा! देसे-२ बहओ खडा वावीओ जाव १४. x (ता)। बिलपंतियाओ खोदोदगपडिहत्थाओ उप्पाय- १५. किंचिविसेसाहियायं (ता)। पव्वगा सव्ववइरामया अच्छा जाव पडिरूवा। १६. किंचिविसेसूणा (ता)। ५. जी० ३८५७। १७. सिहरितले (क,ग,त्रि); सिहरतले (ट); ६. णंदिस्सरवरदीवचक्कवालविक्खंभबहुमझदेस- उप्पि (ता)। भागे एत्थ णं चउद्दिसिं चत्तारि अंजणयपव्वता १८. परिक्खेवेणं प (ग)। पण्णत्ता (क,ख,ग,ट,त्रि)। १६. सव्वंजणामया (क,ग,ता,त्रि)। ७. एगमेगं (क,ख,ग,ट,त्रि)। २०. जी. ३।२६३-२६७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy