SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ तचा परम्विहपडिवत्ती ४३३ णवरं-खोदोदगपडिहत्थाओ पव्वतगादी सव्ववेरुलियामया। सुप्पभ-महप्पभा यत्थ दो देवा महिड्ढिया जाव पलिओवमद्वितीया परिवसंति । से तेणठेणं' ॥ ८७६. चंदादी संखेज्जा॥ खोदोदसमुद्दाधिगारो ८७७. खोदवरण' दीवं खोदोदे णामं समुद्दे वडे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ताणं चिति जाव'____८७८. से केणट्टेणं भंते ! एवं वुच्चति–खोदोदे समुद्दे ? खोदोदे समुद्दे ? गोयमा ! खोदोदस्स णं समुदस्स उदए से जहानामए-उच्छृणं जच्चाणं वरपुंडगाणं हरिताभाणं भेरुंडुच्छण" वा कालपोराणं हरितालपिंजराणं अवणीतमूलाणं. 'तिभागणिव्वादितवाडाणं गंठिपरिसोधिताणं" खोदरसे होज्ज वत्थपरिपूते चाउज्जातगसुवासिते अधियपत्थे लहुए वण्णेणं उबवेते गंधेणं उववेते रसेणं उववेते फासेणं उववेते आसादणिज्जे वीसादणिज्जे दीवणिज्जे दप्पणिज्जे मयणिज्जे बिहणिज्जे सविदियागातपल्हायणिज्जे, भवेतारूवे सिया ? गोयमा ! णो इणढे समठे, खोदोदस्स णं समुदस्स उदए एत्तो इद्रुतराए चेव जाव मणामतराए चेव आसादे णं पण्णत्ते। पुण्ण-पुण्णप्पभा यत्थ दो देवा महिड्ढिया जाव १. जी. ३८५७; २८६-२६७ । होज्जा वत्थपरिपूए चाउज्जातगसुवासिते २. जी. ३१८५५ । अहियपत्थे लहुके वण्णोववेते तहेव, भवे एया३. एतेषां ८७७-८७६ त्रयाणां सूत्राणां स्थाने रूवे सिया ? णो तिणठे समठे, खोयरसस्स 'क,ख,ग,ट,त्रि' आदर्शेषु इत्यं वाचना भेदो णं समुद्दस्स उदए एत्तो इट्टतराए चेव जाव दृश्यते-खोयवरणं दीवं खोदोदे नाम आसाएणं पण्णत्ते । पुण्णभद्दमाणिभद्दा य इत्थ समुद्दे वट्टे वलया जाव संखेज्जाई दुवे देवा जाव परिवसंति, सेसं तहेव, जोइसं जोयणसत परिक्खेवेणं जाव अठे, गोयमा ! संखेज्जं चंदा । वृत्तिकृतापि पाठभेदस्य सूचना खोदोदस्स णं समुदस्स उदए जहा से कृतास्ति-इह प्रविरलपुस्तकेऽन्यथापि पाठो आसलमासलपसत्थे वीसंतनिद्धसुकुमालभूमिभागे दृश्यते सोप्येतदनुसारेण व्याख्येयो, बहुषु तु सुच्छिन्ने सुकटुलढविसिट्रनिरुवहयाजीयवाविते पुस्तकेषु न दृष्ट इति न लिखितः (वृत्ति पत्र सुकासज (ग-क,ट) पयत्तनिउणपरिकम्म- ३५३)। अणपालियसबुद्धिबुद्धाणं सुजाताणं लवणतणदो- ४. सं० पा०-वटे जाव चिति । सवज्जियाणं णयायपरिवट्टियाणं निम्मातसुंद- ५. जी० ३८४६-८५३ । राणं रसेणं परिणयमउपीणपोरभंगुरसुजायमधुर- ६. हरितानाम् (मव) । रसप्प्फविरइयाणं उवद्दवविवज्जियाणं सीय- ७. भेरण्डेसूणां (मव) । परिफासियाणं अभिणवभग्गाणं (अभिणवभि- ८. अमणीत' (ता)। ग्गाणं-क; अभिणवतग्गाण----ग, त्रि) ६. त्रिभागनिर्वाटितवाटानाम् (म)। अमलियाणं तिभायणिच्छोडियवाडगाणं अवणी- १०. गंधिपरिसोधिताणं तिभागणिवादितवाडाणं तमूलाणं गठिपरिसोहिताणं कुसलणरकप्पियाणं (ता)। उच्छृणं (उच्छूढाणं-ट) जाव पोंडयाणं ११. सं० पा०-उववेते जाव सव्विदियगातपल्हायबलवगणरजत्तजंतपरिगालितमेताणं खोयरसे णिज्जे। वायरस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy