________________
४२६
जीवाजीवाभिगमे
'जाव एत्थ अण्णे" इंदे उववण्णे भवति ।
८४४. इंदट्ठाणे णं भंते ! केवतियं कालं विरहिते उववातेणं ? गोयमा ! जहण्णेणं एक्कं समयं, उक्कोसेणं छम्मासा ॥
८४५. बहिया' णं भंते ! 'माणुसुत्तरस्स पव्वतस्स" जे चंदिमसूरियगहणवखत्ततारारूवा ते णं भंते ! देवा किं उड्ढोववण्णगा? कप्पोववण्णगा? विमाणोववण्णगा? चारोववण्णगा? चारद्वितीया ? गतिरतिया ? गतिसमावण्णगा ? गोयमा ! ते णं देवा णो उड्ढोववण्णगा', णो कप्पोववण्णगा. विमाणोववण्णगा, णो चारोववण्णगा, चारद्वितीया, णो गतिरतिया, णो गतिसमावण्णगा, पक्किट्टगसंठाणसंठितेहिं जोयणसतसाहस्सिएहिं तावक्खेत्तेहिं साहस्सियाहि य बाहिराहिं परिसाहि महताहतनट्ट-गीत-वादित- तंती-तलताल-तुडिय-घण-मुइंग-पडुप्पवादितरवेणं दिव्वाइं भोगभोगाइं भुंजमाणा महया उक्किट्ठसीहणायवोलकलकलरवेणं पक्खुभितमहासमुद्दरवभूतं पिव करेमाणा' सुहलेस्सा मंदलेस्सा मंदायवलेस्सा चित्तंतरलेसा 'अण्णमण्णसमोगाढाहिं लेसाहिं कूडा इव ठाणद्विता" ते पदेसे सव्वतो समंता ओभासेंति उज्जोवेति तवेंति पभासेंति ।।
८४६. 'तेसि णं भंते ! देवाणं जाहे इंदे चवति से कहमिदाणि पकरेंति ? गोयमा ! ताहे चत्तारि पंच वा सामाणिया देवा तं ठाणं उवसंपज्जित्ताणं विहरंति जाव तत्थ अण्णे इंदे उववण्णे भवति ।
८४७. इंदट्ठाणे णं भंते ! केवतियं कालं विरहओ उववातेणं ? गोयमा ! जहण्णेणं एक्कं समयं, उक्कोसेणं छम्मासा ।। १. जावत्थण्णे (क, ख, ता)।
मेययोर्वैषम्यं संपद्येत अतो वक्रेति विशेषणं, २. बाहिरया (क, ख); बाहिया (ग); बाहि- वक्रता चान्तः संकीर्णा बहिश्च विस्तीर्णेत्येवं रिया (ट, त्रि)।
रूपेणावसातव्या न पुनर्यथा कथंचिदपीति, यत्तु ३. मणुस्सखेत्तस्स (क, ख, ग, ट, त्रि)।
सूर्यप्रज्ञप्तिसूत्रे 'पक्किट्टसंठाणे' ति पाठः ४. उड्ढोववण्णा तिरियोववण्णा (ता)।
श्रीमलयगिरिणा गम्यान्तरमकृत्वैव व्याख्यातसूत्र५. पक्किट्ठग (क, ख, ट, त्रि); 'इष्टा' शब्दे पक्वपदस्य प्रयोजनं सम्यग् न विद्यः ।। ष्टस्यानुष्ट्रेष्टा, संदष्टे (हेमशब्दानुशासन । ६. वे उब्वियाहि परिसाहिं (क, ख, ग, ट, त्रि)। ८।२।३४) सूत्र वजितत्वात् 'ष्टस्य ठो' न ७. सं० पा०-महताहनट्टगीयवादितरवेणं दिव्वाई जातः । जम्बूद्वीपप्रज्ञप्तेीरविजयवृत्तौ वंकि
भोगभोगाइं भुंजमाणा । आदर्शेषु अत्र संक्षिप्तदृग' इति पाठो व्याख्यातोस्ति तथा सूर्यप्रज्ञप्ते
पाठोस्ति, विस्तृत: पाठो वृत्त्याधारेण स्वीवृत्तौ (पत्र २८२) मलयगिरिणा 'पक्किट्ट' पदं
कृतः । व्याख्यातं तस्य समालोचनापि कृतास्ति-वक्रा
८. सुहलेस्सा सीयलेस्सा (क, ख, ग, ट, त्रि)। विषमा या इष्टका लोकप्रतीता तत्संस्थानेन ६. कूडा इव ठाणद्विता अण्णोण्णसमोगाढाहि संस्थितानि अयं भावः इष्टका हि चतुरस्रापि लेसाहिं (क, ख, ग, ट, त्रि)। विष्कम्भापेक्षया दैर्येण प्रायः पादाधिका भवति। १०. जया णं भंते ! तेसिं देवाणं (क, ख, ग, ट, सा च संस्थानतः समैव स्यात् प्रकाश्यक्षेत्र तु त्रि)। वलयाकारेणं संस्थितं सद्विभक्तमतउपमोप- ११. जाव (क, ख, ग, ट, त्रि)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org