SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ तच्चा चउठिवहपडिवत्ती ४२५ याति वा पलिओवमेति वा सागरोवमेति वा ओसप्पिणीति वा उस्सप्पिणीति वा तावं च णं अस्सि लोएत्ति पच्चति । जावं च णं चंदोवरागाति वा सूरोवरागाति वा चंदपरिएसाति वा सूरपरिएसाति वा पडिचंदाति वा पडिसूराति वा इंदधणूइ वा उदगमच्छेइ वा 'अमोहाइ वा" कपिहसिताणि वा तावं च णं अस्सि लोएत्ति पवुच्चति । जावं च णं चंदिमसूरियगहगणणक्खत्ततारारूवाणं अभिगमण-निग्गमण-बुड्ढि-णिवुड्ढि-अणवट्टियसंठाणसंठिती आघविज्जति तावं च णं अस्सि लोएत्ति पवुच्चति ॥ चंदादीणं उववन्नाधिगारो ८४२. अंतो णं भंते ! 'माणुसुत्तरस्स पव्वतस्स" जे चंदिमसूरियगहगणणक्खत्ततारारूवा ते णं भंते ! देवा कि उड्ढोववण्णगा? कप्पोववण्णगा? विमाणोववण्णगा? चारोववण्णगा? चारद्वितीया ? गतिरतिया ? गतिसमावण्णगा? गोयमा ! ते णं देवा णो उड्ढोववण्णगा, णो कप्पोववण्णगा, विमाणोववण्णगा, चारोववण्णगा, णो चारद्वितीया, गतिरतिया गतिसमावण्णगा, उड्ढीमुहकलंबुयापुप्फसंठाणसंठितेहिं जोयणसाहस्सितेहिं तावखेत्तेहिं, साहस्सियाहिं 'बाहिरियाहिं वेउव्वियाहि परिसाहिं महयाहयनट्ट-गीत-वादिततंती-तल-ताल-तुडिय-घण-मुइंग-पडप्पवादितरवेणं 'दिव्वाइं भोगभोगाइं भुजमाणा' महया उक्किट्ठसीहणायवोलकलकलरवेणं 'पक्खुभितमहासमुद्दरवभूतं पिव करेमाणा" अच्छं पव्वयरायं पदाहिणावत्तमंडलचारं' मेरुं अणुपरियडंति ।। ८४३. 'तेसि णं भंते ! देवाणं जाहे'' इंदे चवति" से कहमिदाणि पकरेंति ? गोयमा ! ताहे" चत्तारि पंच वा" सामाणिया देवा तं ठाणं" उवसंपज्जित्ताणं विहरंति णव पण णव अट्ठ ति पण पण ति अट्ठ णव तद्वत्संस्थिताः कलम्बुयापुष्पसंस्थिताः (वृत्ति सुण्णं अट्ठ सत्त अट्ठ ति सुण्णं एक्को सुण्णं ति पत्र ३३६) । दो पण एक्क च ठवेज्जा २४ (चूणि पृष्ठ ५. वेउब्वियाहिं बाहिराहिं (जं ७।५५) । ३६, ४०)। हारिभद्रीयवृत्ति (पृष्ठ ५५, ६. X (क, ख, ग, ट, त्रि)। ५६)। मलधारिहेमचन्द्रवृत्ति (पत्र ६१) ७. उक्किट्ठसीहणायबोलकलकलसद्देणं (क, ख, ग, एतस्मिन् विषये अनुयोगद्वारसूत्रमधिकृतमस्ति, ट, त्रि); उक्किट्ठिसीहणायबोलकलरवेणं (ता)। तेन तन्मतमेव स्वीकृतम् ॥ ८. विपूलाइ भोगमोगाई भुंजमाणा (क, ख, ग, १. ४ (क, ख, ग, ट, त्रि, मव) । ट, त्रि); 'पक्खुभित' एतत्पदं वृत्ती व्याख्यातं २. मणुस्सखेत्तस्स (क, ख, ग, ट, त्रि)। नास्ति । ३. 'ता' प्रतौ उववण्णगा' स्थाने सर्वत्रापि “उव- ६. "मंडलयारं (क, ख, ग, ट, त्रि)। वण्णा' इति पाठो विद्यते । मलयगिरिवत्तावपि १०. जया णं भंते तेसि देवाणं (क, ख, ग, ट, त्रि)। एवमेव । ११. चयति (क, ख, ट, ता, त्रि)। ४. उड्ढमुहकलंबुयपुप्फ (क,ख,ग,ट,त्रि); वृत्तौ १२. जाव (क, ख, ट, मव)। नालिकापूष्पसंस्थानसंस्थितैः' इति व्याख्यात- १३. x (क, ख, ग, ट, ता, त्रि)। मस्ति, नात्र पाठभेदः आशंकनीयः। ३१८३८ १४. देवाः समुदितीभूय (म) । सूत्रस्य पञ्चदश्या गाथाया व्याख्यायां अस्य १५. इंदट्ठाणं (ता)। स्पष्टता दृश्यते--कलम्बुयापुष्पं–नालिकापुष्प Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy