SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ४२४ जीवाजीषाभिगमे जावं च णं बहवे ओराला बलाहका' संसेयंति संमुच्छंति वासं वासंति तावं च णं अस्सि लोएत्ति पवुच्चति । जावं च णं 'बादरे विज्जुकारे बादरे थणियसद्दे'२ तावं च णं अस्सि लोएत्ति पच्चति । जावं च णं बायरे अगणिकाए तावं च णं अस्सि लोएत्ति पवच्चति । जावं च णं आगराति वा 'नदीओइ वा णिहीति वा" तावं च णं अस्सि लोएत्ति पवुच्चति जावं च ण समयाति वा आवलियाति वा आणापाणति वा थोवाइवा लवाइ वा महत्ताइ वा दिवसाति वा अहोरत्ताति वा पक्खाति वा मासाति वा उदूति वा अयणाति वा संवच्छराति वा जुगाति वा वाससताति वा वाससहस्साति वा वाससयसहस्साति वा पुव्वंगाति वा पुव्वाति वा तुडियंगाति वा, एवं पुव्वे तुडिए अडडे अववे हुहुए उप्पले पउमे णलिणे अत्थणिउरे अउते 'णउते पउते चूलिया सीसपहेलिया जाव य सीसपहेलियंगेति वा सीसपहेलिपच्चति । जावं च णं बादरे विज्जुकारे बादरे ताङ्ग, चतुरशीतिः प्रयुताङ्गशतसहस्राणि एकं थणियस तावं च णं अस्सि जावं च णं बहवे प्रयुतं, चतुरशीतिः प्रयुतशतसहस्राणि एक नयुओराला बलाहका संसेयंति संमुच्छंति वासं ताङ्ग, चतुरशीतिर्न युतशतसहस्राणि किं चूलिवासंति तावं च णं अस्सि लोएत्ति जावं च णं काङ्गम्। किन्तु एतद् वाचनान्तरं प्रतीयते । बायरे ते उकाए तावं च णं अस्सि लोए जावं अनुयोगद्वारसूत्रस्य चूणिकारेण वत्तिकाराभ्यां च णं आगराति वा नदीओइ वा णिहीति वा हरिभद्र-मलधारिहेमचन्द्रसुरिभ्यां च पूर्व तावं च णं अस्सि लोएत्ति पवुच्चति । जावं च 'नयूतं' ततश्च 'प्रयुतं' निदिष्टमस्ति-ण उतंगे णं अगडाति वा णदीति वा तावं च णं अस्सि सुण्णसतं पंचहियं ततो चतु अट्ठ सत्त सुण्णं लोए । सत्त सुण्णं सत्त सुण्णं दो अट्ठ पण नव पण दो १. वलाहता (ता)। ति चउ ति नव सत्त ति नव सत्त ति नव २. वातरे विज्जुतारे वातरे थणितसद्दे (ता); दो ति दो नव नव ति ति सुण्ण दो पण चउ बादरे थणियसद्दे बादरे विज्जुकारे (म)। नव छ नव पण छ पण दो य ठवेज्जा २१. ३. णंदीति वा णिधयोति वा (ता)। णउते सुण्णसतं दसाहियं ततो छ पण अट्ठ पण ४. अत्र ताडपत्रीयादर्श गाथा चतुष्टयं लभ्यते- चतु णव ति णव अट्ठ चतु सुन्नं अट्ठ ति ति समयावलि आणापाण, थोवा य खणा लवा मुहत्ता य। अट्ठ चतु छ अट्ठ सत्त छ अट्ठ सत्त छ छ पण अहोरत्त पक्खमासा, उदू य अयणा य बोद्धन्वा ।।१।। पण ति पण पण अट्ठ सुण्णं सत्त नव ति ति संवच्छरा जुवा खलु, वाससया खलु भवे सहस्सा य। चतु एक्को छ चतु अट्ट पण एक्को दोण्णि य तत्तो य सतसहस्सा, पुव्वंगा चेव बोद्धब्वा ॥२॥ ठवेज्जा २२. पउतंगे पण्ण र सुत्तरं सुण्णसतं ततो पुव्वे तुडिए अडडे, अववे हय उप्पले पउमे । चतु सुण्ण णव एक्को पण चउ एक्को णव सुण्णं णलिणे अत्थणिपूरे, अउते पउते य णउते य ॥२॥ एक्को एक्को छ णव ति सुण्णं छ चतु छ सुण्ण चुलिय सीसपहेल्लिय, पलितोवम सागरोवमे च्चेव । सुण्ण णव सुण्ण सुण्ण एक्को छ सत्त अट्ठ णव ओसप्पिणि उस्सप्पिणि, परियट्टद्धा य तव्वा ॥४॥ चतु अट्ट एक्को पण पण ति पण चतु सुण्ण जाव सव्वद्धाति वा। छ सत्त सुण्ण एक्को त्ति एक्को अट्ट एगं च ५. पउते य णउते य (ता); पउते णउते (त्रि); ठवेज्जा २३ पउते वीसूत्तरं सुण्णसतं ततो छ मलयगिरिणापि प्रयुतानन्तरं नयुतं व्याख्या- ति णव णव पण णव एक्को ति ति सत्त दो तम् ----चतुरणीतिरयुतशतसहस्राणि एकं प्रयु- ति सत्त छ दो चतु पण छ पण सत्त चतु दो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy