________________
तच्चा चउन्विहपडिवत्ती
४२३ दोहिं पउमवरवेदियाहिं दोहि य वणसंडेहिं सव्वतो समंता संपरिक्खित्ते, वण्णओ' दोण्हवि ॥
८४०. से केणठेणं भंते ! एवं वुच्चति-माणुसुत्तरे पव्वते ? माणुसुत्तरे पव्वते ? गोयमा ! माणुसुत्तरस्स णं पव्वतस्स अंतो मणुस्सा" उप्पि सुवण्णा, बाहिं देवा। अदुत्तरं च णं गोयमा ! माणुसुत्तरं पव्वतं मणुस्सा ण कयाइ वीतिवइंसु वा वीतिवयंति वा वीतिवइस्संति वा णण्णत्थ चारणेण वा विज्जाहरेण वा देवकम्मुणा वा। से तेणट्टेणं गोयमा ! एवं वुच्चति-माणुसुत्तरे पव्वते, माणुसुत्तरे पव्वते । अदुत्तरं च णं जाव" णिच्चे ।
८४१, जावं च णं माणुसुत्तरे पव्वते तावं च णं अस्सिं लोए त्ति पवुच्चति । जावं च णं वासाति वा वासधरपव्वताति वा तावं च णं अस्सि लोएत्ति पवुच्चति । जावं च णं गेहाइ वा गेहाव (य? ) णाति' वा तावं च णं अस्सि लोएत्ति पवुच्चति। जावं च णं गामाति वा जाव" सन्निवेसाति" वा तावं च णं अस्सि लोएत्ति पवुच्चति । जावं च णं अरहंता चक्कवट्टी बलदेवा वासुदेवा" चारणा विज्जाहरा समणा समणीओ सावया सावियाओ मणुया पगतिभद्दगा" पगतिविणीया पगतिउवसंता पगति-पयणुकोहमाणमायालोभा मिउमद्दवसंपन्ना अल्लीणा भद्दगा विणीता तावं च णं अस्सि लोएत्ति पवुच्चति" । १. जी० ३।२६३-२६८।
१२. अरहंताति वा (ता)। २. मणुया (क, ख, ग, ट, त्रि)।
१३. वासुदेवा पडिवासुदेवा (ग)। ३. कदायी (ता)।
१४. सं० पा०-पगतिभद्दगा जाव विणीता। ४. चारणेहिं (क, ख, ग, ट, त्रि) अन्यत्र चारणेन १५. अतः परं 'चंदोवरागाति' आलापकात्पूर्व क्रमपञ्चम्यर्थे तृतीया प्राकृतत्वात् 'चारणात्' द्वयं विद्यते, ताडपत्रीयादर्शस्य वृत्तेश्च एकः (मवृ)।
क्रमोस्ति, द्वितीयश्च अर्वाचीनादर्शानाम् । ५. विज्जाहरणेहिं (क, ख, ग, ट, त्रि)।
अस्माभिर्वृत्त्यनुसारिक्रमो मूले स्वीकृतः, अर्वा६. वावि (क, ख, ग, ट, त्रि)।
चीनादर्शानां क्रमभेद: पाठभेदश्च एवं विद्यते७. जी ३।३५०।
जावं च णं समयाति वा आवलियाति वा ८. वासधराति (क, ख, ग, ट, त्रि)।
आणापाणूति वा थोवाइ वा लवाइ वा मुहत्ताइ ६. प्रस्तुतसूत्रस्य ३१६०५ सूत्रे 'गेहाययणाणि'
वा दिवसाति वा अहोरत्ताति वा पक्खाति वा इति पाठो लभ्यते । वृत्तावपि एष एव व्याख्या- मासाति वा उति वा अयणाति वा संवच्छतोस्ति । अत्रापि वृत्तिकृता स्वीकृतपाठ एव राति वा जुगाति वा वाससताति वा वाससहव्याख्यातः-गृहायतनानीति वा तत्र गृहाणि स्साति वा वाससयसहस्साति वा पुव्वंगाति वा प्रतीतानि गृहायतनानीति-गृहेष्वागमनानि । पुव्वाति वा तुडियंगाति वा, एवं पुव्वे तुडिए गेहावणाति (क, ख, ग, ट); गेहावतणाति अडडे अववे हुहुए उप्पले पउमे णलिणे अत्थ(ता)। भगवत्यां (६।७६) 'गेहावणा' इति णिउरे अउते णउते पउते चूलिया सीसपहेलिया पाठः स्वीकृतोस्ति।
जाव य सीसपहेलियंगेति वा सीसपहेलियाति १०. ठाणं २।३६०।
वा पलिओवमेति वा सागरोवमेति वा ओसप्पि११. रायहाणीति (क, ख, ग, ट, त्रि)।
णीति वा उस्सप्पिणीति वा तावं च णं अस्सि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org