SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ४२२ सूरतरिया चंदा, चंदंतरिया य दिणयरा दित्ता । चित्तंतरलेसागा, सुहा 'मंदलेसा य" ॥२६॥ अट्ठासीइं च गहा, अट्ठावीसं च होंति नक्खत्ता । एगससीपरिवारो, एत्तो ताराण वोच्छामि ||३०|| छावट्टिसहस्सा, नव चैव सयाई पंचसयराई । एससी परिवारो, तारागणकोडकोडीणं ॥ ३१ ॥ ओ' माणुसनस्, 'चंदसूराणवट्टिया जोगा" । चंदा अभिइजुत्ता, सूरा पुण होंति पूसेहिं ॥ ३२ ॥ माणुसुत्तरपव्वताधिगारो ८३६. माणुसुत्तरे णं भंते ! पव्वते केवतियं उड्ढं उच्चत्तेणं ? केवतियं उब्वेहेणं ? केवतियं मूले विक्खंभेणं ? केवतियं मज्झे विक्खंभेणं ? केवतियं उवरि विक्खभेणं ? haतियं अंतो गिरिपरिरएणं ? केवतियं बाहि गिरिपरिरएणं ? केवतियं मज्झे गिरिपरिरएणं ? केवतियं उवरि गिरिपरिरएणं ? गोयमा ! माणुसुत्तरे णं पव्वते सत्तरस एक्कवीसाई जोयणसयाई" उड्ढं उच्चत्तेणं, चत्तारि तीसे जोयणसए कोसं च उब्वेहेणं, मूले दसबावीसे जोयणसते विवखंभेणं, मज्झे सत्ततेवी से जोयणसते विक्खंभेणं, उवरि चत्तारिचवीसे जोयणसते विक्खंभेणं, 'एगा जोयणकोडी बायालीसं च सयसहस्साइं तीसं च सहस्साइं दोण्णि य अउणापण्णे जोयणसते किंचिविसे साहिए अंतोगिरिपरिरएणं, एगा जोयकोडी वायालीसं च सतसहस्साइं छत्तीसं च सहस्साइं सत्त चोइसोत्तरे जोयणसते बाहि गिरिपरिरणं, एगा जोयणकोडी बायालीसं च सतसहस्साइं चोत्तीसं च सहस्सा 'अट्ठ य तेवीसुत्तरे” जोयणसते मज्झे गिरिपरिरएणं, एगा जोयणकोडी बायालीसं च सय सहस्साई बत्तीसं च सहस्साइं नव य बत्तीसे जोयणसते उवरि गिरिपरिरएणं, मूले विच्छिण्णे" मज्झे उपत तो सण्हे मज्झे उदग्गे वाहि दरिसणिज्जे ईसि " सण्णिसण्णे सीहणिसाई अवड्ढजव'"-रासिसंठाणसंठिते सव्वजंबूणयामए अच्छे सण्हे जाव" पडिरूवे । उभओपासिं" १. मंदले सागा (क, ख, ग, त्रि) । २. 'क, ख, ग, ट, त्रि' आदर्शषु सूर्यप्रज्ञप्ती (१६।२२) च एषा गाथा २६ गाथाया अनन्तरं विद्यते । . ३. अवट्टिया तेया (मवृपा ) | ४. अभीइजुत्ता (त्रि ) । ५. सिहरे (क, ख, ग, ट, त्रि) । ६. उप्पि (ता) । ७. सत्तरसेक्कवीसजोयणसते ( ता ) । ८. 'क, ख, ग, ट, त्रि' आदर्शषु चिन्हाङ्कितपाठे एवं पाठभेदो दृश्यते--अंतो गिरिपरिरएणं एगा जोयणकोडी बयालीस च सयसहस्साई Jain Education International जीवाजीवाभिगमे तीसं च सहस्साई दोणि य अउणापणे जोयणसते किंचिविसे साहिए परिक्खेवेणं । अग्रे स्थानत्रयेपि 'बाहि गिरिपरिरएणं. मज्झे गिरिपरिरएणं, उवरि गिरिपरिरएणं' इति पाठा आदी विद्यन्ते, स्थानत्रयेपि प्रतिपाद्यस्यान्ते पूर्ववत् 'परिक्खेवेणं' इति पाठोस्ति । ६. अवसे (क, ख, ग, ट, त्रि) । १०. वित्थणे (क, ग, ता ) । ११. इसि (ट, ता) । १२. अवद्धजव (क, ग, ट ) । १३. जी० ३।२६१ । १४. उभओपासं ( ता ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy