________________
तच्चा चउन्विहपडिवत्ती
४२७
पुक्खरोवसमुहाधिगारो ___८४८. पुक्खरवरणं दीवं पुक्खरोदे णामं समुद्दे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ताणं चिट्ठति ।।
___ ८४६. पुक्खरोदे णं भंते ! समुद्दे कि समचक्कवालसंठिते ? विसमचक्कवालसंठिते ? गोयमा ! समचक्कवालसंठिते, णो विसमचक्कवालसंठिते ॥
८५०. पुक्खरोदे णं भंते ! समुद्दे केवतियं चक्कवालविक्खंभेणं ? केवतियं परिक्खेवेणं पण्णत्ते ? गोयमा ! संखेज्जाई जोयणसयसहस्साई चक्कवालविखंभेणं, संखेज्जाई जोयणसयसहस्साई परिक्खेवेणं पण्णत्ते । 'से णं एगाए पउमवरवेदियाए, एगेणं, वणसंडेणं सव्वओ समंता संपरिक्खित्ते, दोण्हवि वण्णओ" ॥
८५१. पुक्खरोदस्स णं समुदस्स कति दारा पण्णत्ता ? गोयमा ! चत्तारि दारा पण्णत्ता, 'तहेव सव्वं पुक्खरोदसमुद्दपुरथिमपेरते वरुणवरदीवपुरथिमद्धस्स पच्चत्थिमेणं, एत्थ णं पुक्ख रोदस्स विजए नाम दारे पण्णत्ते । एवं सेसाणवि" ॥
८५२. दारंतरंमि संखेज्जाइं जोयणसयसहस्साइं अबाहाए अंतरे पण्णत्ते ।। ८५३. पदेसा जीवा य तहेव।
८५४. से केणट्टेणं भंते ! एवं वुच्चति-पुक्खरोदे समुद्दे ? पुक्खरोदे समुद्दे ? गोयमा ! पुक्खरोदस्स णं समुदस्स उदगे अच्छे पत्थे' जच्चे तणुए फलिहवण्णाभे पगतीए उदगरसे पण्णत्ते । सिरिधर-सिरिप्पभा यत्थ दो देवा" महिड्ढीया जाव पलिओवमद्वितीया परिवसंति । से एतेणठेणं जाव णिच्चे।
८५५. पुक्खरोदे णं भंते ! समुद्दे कति* चंदा पभासिंसु वा पभासेंति वा पभासिस्संति वा? संखेज्जा चंदा पभासेंसु वा जाव" संखेज्जा तारागणकोडकीडीओ५ सोभं सो सु वा सोभंति वा सोभिस्संति वा ।।
वरुणवरदीवाधिगारो ८५६. 'पुक्खरोदण्णं समुदं 'वरुणवरे णामं दीवे"" वट्टे 'जधेव पुक्खरोदसमुद्दस्स १. सं पा०-वलयागारसंठाणसंठिते जाव संपरि- ९. पच्छे (ख, ट) । क्खिताणं।
१०. उदगरसे णं (क, ख, ग, ट, ता त्रि)। २. 'क, ख, ग, ट, त्रि' आदर्शेषु एतत् सूत्रं नोल्लि- ११. देवा जाव (ग, त्रि)। खितमस्ति ।
१२. जी० ३।३५० । ३. जोयणसहस्साई (ता) अग्रेपि एवमेव । १३. केवतिया (क, ख, ग, ट, त्रि)। ४. ४ (क,ख,ग,ट,त्रि); जी० ३।२६५-२६७। १४. जी० ३१७२२ । ५. जी० ३१७०७, ७०८।
१५. कोडीकोडीओ (क); "कोडाकोडीओ (ख, ६. जी० ३७०८-७१३ ।
ग, ट, त्रि)। ७. विजयादितधेवसव्वं रायहाणीओवि सरिणामएसु १६. पुक्खरोदे णं समुद्दे (त्रि)। समुद्देसु (ता); मलयगिरिवृत्तौ चत्वार्यपि १७. वारुणिवरे णामं दीवेणं संपरि (क); वारुणिसूत्राणि पूर्णरूपेण व्याख्यातानि सन्ति ।
वरे (ख); वरुणवरेणं दीवेणं संपरि (ग, त्रि)। ८. जी० ३।७१५-७२० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org