________________
४१८
जीवाजीवाभिगमे
८२६. से केणट्टेणं भंते ! एवं वुच्चति-पुक्खरवरदीवे-पुक्खरवरदीवे ? गोयमा ! पुक्खरवरे णं दीवे तत्थ-तत्थ देसे तहि-तहिं पदेसे बहवे पउमरुक्खा पउमवणा पउमसंडा णिच्चं कुसुमिया जाव' वडेंसगधरा पउम-महापउमरुक्खेसु एत्थ णं पउम-पुंडरीया णामं दो देवा महिड्डिया जाव पलिओवमद्वितीया परिवसंति । से तेणठेणं' गोयमा ! एवं वुच्चतिपुक्खरवरदीवे जाव' निच्चे॥
८३०. पूक्खरवरे णं भंते ! दीवे केवइया चंदा पभासिंसु वा एवं पुच्छा। 'गोयमा ! पुक्खरवरेणं दीवे चोयालं चंदसयं पभासिंसु वा पभासेंति वा पभासिस्संति वा, चोयालं चेव सूरियाण सतं तर्विसु वा तवंति वा तविस्संति वा, चत्तारि बत्तीसा नक्खत्तसहस्सा जोगं जोइंसु वा जोयंति वा जोइस्संति वा बारस महग्गहसहस्सा छच्च सता बावत्तरा चारं चरिंसु वा चरंति वा चरिस्संति वा छण्णउति सयसहस्सा चत्तालीसं सहस्सा चत्तारि सया तारागणकोडकोडीण सोभं सोभिंसु वा सोभंति वा सोभिस्संति वा ।
८३१. पुक्खरवरदीवस्स णं बहुमज्झदेसभाए, एत्थ णं माणुसुत्तरे नाम पव्वते पण्णत्ते -वट्टे वलयागारसंठाणसंठिते, जे णं पुक्खरवरं दीवं दुहा विभयमाणे-विभयमाणे चिट्ठति, तं जहा-अभितरपुक्खरद्धं च बाहिरपुक्खरद्धं च ।।।
८३२. अभितरपुक्खरद्धे णं भंते ! केवतियं चक्कवालविक्खंभेणं ? केवतियं परिक्खेवेणं पण्णत्ते ? गोयमा ! अट्ट जोयणसयसहस्साई चक्कवालविक्खंभेणं, ‘एक्का जोयणकोडी बायालीसं च सयसहस्साइं तीसं च सहस्साई दोण्णि य एऊणपण्णा जोयणसते किंचि विसेसाहिए परिक्खेवेणं पण्णत्ते"।
८३३. से केणठेणं भंते ! एवं वुच्चति-अभितरपुक्खरद्धे ? अभितरपुक्खरद्धे ? गोयमा ! अभितरपुक्खरद्धेणं माणुसुत्तरेणं पव्वतेणं सव्वतो समंता संपरिक्खित्ते। से एएणद्वेणं गोयमा ! एवं वुच्चति-अभितरपुक्खरद्धे । अदुत्तरं च णं जाव णिच्चे॥
१. जी० ३।२७४ ।
कोडीणं ॥३॥ २. चिट्ठति (क, ख, ग, ट, त्रि)।
मलयगिरिणा 'उक्तं चैवरूपं परिमाणमन्य३. एएणट्टेणं (ग, त्रि, मवृ)।
त्रापि' इत्युल्लेखपूर्वकं स्ववृत्तौ तदेव गाथात्रय४. जी० ३।३५० ।
मुद्धृतम्, तत्र तृतीयगाथायाः तृतीयचरणं ५. चिन्हाङ्कितपाठस्य स्थाने 'क, ख, ग, ट, त्रि' समीचीनमस्ति, यथा-चत्तारि च सयाई। __ आदर्शषु गाथात्रयं विद्यते
आदर्शेषु अस्मिन् चरणे अक्षराधिक्यं वर्तते । चोयालं चंदसयं चउयालं चेव सूरियाण सयं । ६. चिन्हाङ्कितपाठस्य स्थाने 'क, ख, ग, ट, त्रि' पूक्खरवरदीवंमि चरंति एते पभासेंता॥१॥ आदर्शेष एका गाथा विद्यतेचत्तारि सहस्साई बत्तीसं चेव होति णक्खत्ता। कोडी बायालीसा तीसं दोण्णि य सया अगुणवण्णा। छच्च सया बावत्तर महग्गया बारस सहस्सा ॥२॥ पुक्खरअद्धपरिरओ एवं से मणुस्सखेत्तस्स ॥१॥ छण्णउइ सयसहस्सा चत्तालीसं भवे सहस्साई। चत्तारि सया पुक्खरवरे उ तारागणकोड़
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org