SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ तच्चा चउम्विहपडिवत्ती ४१७ ८२३. पुक्खरवरे णं भंते ! दीवे केवतियं चक्कवाल विक्खंभेणं? केवतियं परिक्खेवेणं पण्णत्ते ? गोयमा ! सोलस जोयणसतसहस्साई चक्कवाल विक्खं भेणं, एगा जोयणकोडी वाणउति ‘च सयसहस्साइं अउणाणउतिं च सहस्सा अट्ट य सया च उणउया परिक्खेवेणं पण्णत्ते" । से णं एगाए पउमवरवेदियाए एगेण य वणसंडेण सव्वओ समंता संपरिक्खित्ते, दोण्हवि वण्णओ॥ ८२४. पुक्खरवरस्स णं भंते ! दीवस्स कति दारा पण्णत्ता ? गोयमा ! चत्तारि दारा पण्णत्ता, तं जहा -विजए वेजयंते जयंते अपराजिते ।। ८२५. कहिणं भंते ! पुक्खरवरस्स दीवस्स विजए णामं दारे पण्णत्ते ? गोयमा ! पुक्खरवरदीवपुरथिमपेरंते पुक्खरोदसमुद्दपुरथिमद्धस्स पच्चत्थिमेणं, एत्थ णं पुक्खरवरदीवस्स विजए णामं दारे पण्णत्ते', तं चेव सव्वं ।। ८२६. एवं चत्तारिवि दारा'। ८२७. पुक्खरवरस्स णं भंते ! दीवस्स दारस्स य दारस्स य एस णं केवतियं अबाधाए अंतरे पण्णत्ते ? गोयमा ! 'अडतालीसं जोयणसयसहस्साई बावीसं च सहस्साइं चत्तारि य अकुणत्तरे जोयणसते दारस्स य दारस्स य अबाहाए अंतरे पण्णत्ते" ॥ ८२८. पदेसा दोण्हवि पुट्ठा, जीवा दोसुवि भाणियव्वा'। १. खलु अउणोणउति भवे सहस्साति अट्ठ सया लभ्यते, किन्तु मलयगिरिवृत्तौ 'जम्बूद्वीपचउणया परिरओ पुक्खरवरस्स (क, ख, ग); विजयद्वारवदविशेषेण वक्तव्यम्' इति सूचितखलु सयसहस्सा अउणाणउइं भवे सहस्साई मस्ति तेन नैष पाठः सङ्गच्छते। ताडपत्रीयाअट्ठ सया च उणउया य परिरए पुक्खरवरस्स दर्शलब्धपाठेनापि नास्य सङ्गतिविद्यते । (ट); खलु भवे सहस्साइं अट्ठ सया चउणउया 'सीतासीतोदानदी ने उपरि ते द्वार जाणवा य परिरओ पुक्खरवरस्स (त्रि)। पूर्व परे' इति स्तबकेनापि नास्य सङ्गतिरस्ति । २. जी० ३।२६५-२६७।। तेनासौ पाठान्तरे स्वीकृतः। ३. 'ता' प्रतौ ८२५,८२६ सूत्रयोः स्थाने संक्षिप्त: ७. चिन्हाङ्कितपाठस्य स्थाने 'क, ख, ग, ट, त्रि' पाठो विद्यते-जहा धातइसंडस्स सोच्चेव आदर्शषु एका गाथा विद्यतेगमो रायहाणीओ पुक्खरवरेसु । एवं दारेसु अउयाल सयसहस्सा बावीसं खलु भवे सहस्साई। चउसुवि। __ अगुणत्तरा य चउरो दारंतर पुक्खरवरस्स ४. अतः परं मलयगिरिवृत्तौ एवं व्याख्यातमस्ति सहस्साई ॥१॥ - तत्र जम्बूद्वीपविजयद्वारवदविशेषेण वक्तव्यं, ८. अस्य सूत्रस्य स्थाने ता' प्रतौ एवं पाठनवरं राजधानी अन्यस्मिन् पुष्करवरद्वीपे भेदोस्ति-पदेसा पुट्टा आलावगा। जीवा वक्तव्या। एवं वैजयन्तादिसूत्राण्यपि भावनी- उद्दाइता दो आलावगा। मलयगिरिवृत्ती यानि, सर्वत्र राजधानी अन्य स्मिन् पुष्करवर- सूत्राणां सङ्केतः कृतोस्ति-पुक्खरवरदीवस्स द्वीपे। णं भंते ! दीवस्स पएसा पुक्खरवरसमुदं ५. जी० ३।३००-५६६ । पुट्ठा इत्यादि सूत्रचतुष्टयं प्राग्वत् । ६. अतः परं क, ख, ग, ट, त्रि' आदर्शषु 'सीया- ६. जी. ३१५७१-५७६ । सीओदा णत्थि भाणितव्वा' इति पाठो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy