SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ ४१६ जीवाजीवाभिगमे तिण्णि य कोसा" दारस्स य दारस्स य आबाहाए अंतरे पण्णत्ते ॥ ८१६. कालोदस्स णं भंते ! समुदस्स पएसा पुक्खरवरदीवं पुट्ठा ? तहेव ।। ८१७. एवं पुक्खरवरदीवस्सवि' ८१८. कालोदे णं भंते ! समुद्दे जीवा उद्दाइत्ता-उद्दाइत्ता तहेव भाणियव्वं । ८१६ से केणठेणं भंते ! एवं वुच्चति---कालोए समुद्दे ? कालोए समुद्दे ? गोयमा ! कालोयस्स णं समुदस्स उदके आसले मासले पेसले 'कालए मासरासिवण्णाभे पगतीए उदगरसे पण्णत्ते । काल-महाकाला य दो देवा महिड्ढीया जाव पलिओवमद्वितीया परिवसंति । से तेणढेणं गोयमा ! जाव' णिच्चे ॥ ८२०. कालोए णं भंते ! समुद्दे कति चंदा पभासिंसु वा पुच्छा। गोयमा ! कालोए णं समुद्दे बायालीसं चंदा पभासिंसु वा 'पभासें ति वा पभासिस्संति वा, बायालीसं सूरिया तविसु वा तवंति वा तविस्संति वा, एगं णक्खत्तसहस्सं छावत्तरं णक्खत्तसतं जोगं जोइंसु वा जोयंति वा जोइस्संति वा, तिणि महग्गहा सहस्सा छच्च सता छण्णउया चारं चरिंसु वा चरंति वा चरिस्संति वा, अट्ठावीसं सयसहस्सा बारस य सहस्सा नव य सया पन्नासा तारागणकोडकोडीणं सोभं सोभिंसु वा सोभंति वा सोभिस्संति वा ।। पुक्खरवरदीवाधिगारो ८२१. कालोयं णं समुदं पुक्खरवरे णामं दीवे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ताणं चिट्ठति ॥ ८२२. 'पुक्खरवरे णं दीवे किं समचक्कवालसंठिते ? विसमचक्कवालसंठिते ? गोयमा" ! समचक्कवालसंठिते", नो विसमचक्कवालसंठिते ।। १. 'क, ख, ग, ट, त्रि' आदर्शेषु चिन्हाङ्कित- वृत्तिरचनादुत्तरकाले प्रक्षेपो जातः। ताश्च पाठस्य स्थाने एका गाथा उपलभ्यते- एवं विद्यन्तेबावीससयसहस्सा बाणउति खलु भवे सहस्साई । वायालीसं चंदा, बायालीसं च दिणयरा दित्ता । छच्च सया छायाला दारंतर तिण्णि कोसा य ॥१॥ कालोदधिम्मि एते चरंति संबद्धलेसागा ॥१॥ २. जी० ३१७१५, ७१६ । णक्खत्ताण सहस्सं एगं छावत्तरं च सतमण्णं । ३. जी० ३७१७,७१८ । छच्च सता छण्णउया महागहा तिण्णि य ४. जी० ३१७१६, ७२० । सहस्सा ॥२॥ ५. आयले (ता)। अद्रावीसं कालोदहिम्मि बारस य सयसहस्साई। ६. धोकारालए मसिरासिवण्णाभे (ता)। नव य सया पन्नासा तारागणकोडिकोडीणं ॥३॥ ७. उदगरसे णं (क, ख, ग, ट, त्रि) । मूलपाठे 'अट्ठावीसं सयसहस्सा' 'बारस य ८. दुवे (क, ख, ग, ट, त्रि)। सहस्सा' इत्युपलभ्यते, किन्तु प्रस्तुतगाथाया ६. जी० ३।३५० । 'बारस य सयसहस्साई' मूलपाठपद्धत्या नास्ति १०. क, ख, ग, ट, त्रि' आदर्शेषु गाथात्रयमुप- समीचीनं अथवा छन्दोदृष्ट्या एवं संक्षेपीकरणं लभ्यते । वत्तिकृता एता गाथा 'अन्यत्राप्युक्तम्' स्यात् । इत्यूल्लेखपूर्वकं वृत्तौ उद्धृता सन्ति। अनेन ११. तहेव जाव (क, ख, ग, ट, त्रि)। सम्भाव्यते एतासां गाथानां अर्वाचीनादर्शषु १२. संठाणसंठिते (क, ख, ग, ट, त्रि) अग्रेपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy