SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ तच्चा चउन्विहपडिवत्ती कालोदसमुद्दाधिगारो ८१०. धायइसंडं णं दीवं कालोदे णामं समुद्दे बटे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ताणं चिट्ठइ॥ ८११. कालोदे णं भंते ! समुद्दे कि समचक्कवालसंठिते ? विसमचक्कवालसंठिते ? गोयमा ! समचक्कवालसंठिते, णो विसमचक्कवालसंठिते ॥ ८१२. कालोदे णं भंते ! समुद्दे केवतियं चक्कवालविक्खंभेणं ? केवतियं परिक्खेवेणं पण्णत्ते ? गोयमा ! अट्ठ जोयणसयसहस्साई चक्कवालविक्खंभेणं, एकाणउति जोयणसयसहस्साइं सत्तरि च सहस्साई छच्च पंचुत्तरे जोयणसते किंचिविसेसाहिए परिक्खेवेणं पण्णत्ते । से णं एगाए पउमवरवेदियाए, एगेणं वणसंडेणं सव्वओ समंता संपरिक्खित्ते दोण्हवि वण्णओ॥ __ ८१३. कालोयस्स णं भंते ! समुद्दस्स कति दारा पण्णत्ता ? गोयमा ! वत्तारि दारा पण्णत्ता, तं जहा-विजए वेजयंते जयंते अपराजिए ।। ८१४. कहि णं भंते ! कालोदस्स समुदस्स विजए णामं दारे पण्णत्ते? गोयमा ! कालोदसमुद्दपुरथिमपेरंते' पुक्खरवरदीवपुरथिमद्धस्स पच्चत्थिमेणं सीतोदाए महाणदीए उप्पि, एत्थ णं कालोदस्स समुद्दस्स विजए णाम दारे पण्णत्ते । 'जंबुद्दीवगविजयसरिसा णवरं-रायहाणीओ पुरथिमेणं तिरियमसंखेज्जाई जोयणसहस्साई ओगाहित्ता अण्णंमि कालोदे समुद्दे जहाँ लवणे तहा चत्तारि रायहाणीओ समुद्दनामेसु ॥ ८१५. कालोयस्स णं भंते ! समुदस्स दारस्स य दारस्स य एस णं केवतियं आवाहाए अंतरे पण्णत्ते ? गोयमा ! 'बावीसं सयसहस्सा बाणउतिं च सहस्सा छच्च छयाले जोयणसते १. जी. ३।२६३-२६७ ।। २. कालोदे समुद्दे पुर° (त्रि)। ३. जी० ३।३००-५६३ । ४. जी० ३७११-७१३ । ५. चिन्हाङ्कितः पाठः ताडपत्रीयादर्शाधारण स्वीकृतः। जी०३८००,८०१ सूत्रयोः स्थाने 'क, ख, ग, ट, त्रि' आदर्शषु संक्षिप्तः पाठः । वृत्तौ च तत्र चत्वारि सूत्राणि व्याख्यातानि सन्ति । अत्रापि वृत्तिकृता चत्वार्येव सूत्राणि व्याख्यातानि आदर्शष्वपि चतुर्णा सूत्राणां पाठोस्ति, किन्तु प्राक्तनं क्रममनुसत्य संक्षिप्तपाठ एव स्वीकृतः । 'क, ख, ग, ट, त्रि' आदशेषु एवं पाठोस्ति-अद्वैव जोयणाई तं चेव पमाणं जाव रायहाणीओ। कहि णं भंते ! कालोयस्स समुहस्स वेजयंते णामं दारे पण्णत्ते? गोयमा ! कालोयसमुहस्स दक्षिणपेरंते पुक्खरवरदीवस्स दक्खिणद्धस्स उत्तरेणं, एत्थ णं कालोयसमुदस्स वेजयंते नामं दारे पण्णत्ते । कहि णं भंते ! कालोयसमुदस्स जयंते नाम दारे पण्णत्ते ? गोया! कालोयसमुद्दस्स पच्चत्थिमपेरंते पुक्खरवरदीवस्स पच्चत्थिमद्धस्स पुरत्थिमेणं सीताए महाणदीए उप्पि, एत्थ णं जयंते नाम दारे पण्णत्ते । कहिणं भंते ! अपराजिए नामं दारे पण्णत्ते? गोयमा! कालोयसमुद्दस्स उत्तरद्धपेरंते पुक्खरवरदीवोतरद्धस्स दाहिणओ, एत्थ ण कालोयसमुद्दस्स अपराजिए णामं दारे पण्णत्ते सेसं तं चेव । ६. केवतियं २ (त्रि)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy