SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ तच्चा चउव्विहपडिवत्ती ४१६ ८३४. अभितरपुक्खरद्धे णं भंते ! केवतिया चंदा पभासिसु वा पुच्छा' । गोयमा ! 'अभितरपुक्खरद्धे णं दीवे बावत्तरि चंदा पभासिंसु वा पभासेंति वा पभासिस्संति वा, बावतरि सूरिया तविसु वा तवंति वा तविस्संति वा, दो सोलणक्खत्तसहस्सा जोगं जोइंसु वा जोयंति वा जोइस्संति वा, छम्महग्गहसहस्सा तिण्णि य सया छत्तीसा चारं चरिंसु वा चरंति वा चरिस्संति वा, अडतालीसं सयसहस्सा बावीसं च सहस्सा दोण्णि य सया तारागणकोडकोडीणं सोभं सोभिंसु वा सोभंति वा सोभिस्संति वा ॥ मणस्सखेत्ताधिगारो ८३५. मणस्सखेत्ते' णं भंते ! केवतियं आयाम-विक्खंभेणं ? केवतियं परिक्खेवेणं पण्णत्ते ? गोयमा ! पणयालीसं जोयणसयसहस्साई आयाम-विक्खंभेणं, एगा जोयणकोडी' 'वायालीसं च सयसहस्साइं तीसं च सहस्साइं दोण्णि य एऊणपण्णा जोयणसते किंचिविसेसाहिए परिवखेवेणं पण्णत्ते । ८३६. से केणट्टेणं भंते ! एवं वुच्चति-मणुस्सखेत्ते ? मणुस्सखेत्ते ? गोयमा ! मणुस्सखेत्ते णं तिविधा मणुस्सा परिवसंति, तं जहा-कम्मभूमगा अकम्मभूमगा अंतरदीवगा। से तेणठेणं गोयमा ! एवं वुच्चति-मणुस्सखेत्ते, मणुस्सखेत्ते। अदूत्तर च ण गोयमा ! मणस्सखंत्तस्स सासए णामधज्जे जाव' णिच्चे। ८३७. मणुस्सखेत्ते णं भंते ! कति चंदा पभासिसु वा पुच्छा"। 'मणुस्सखेत्ते बत्तीसं चंदसयं पभासिसु वा पभासेंति वा पभासिस्संति वा, बत्तीसं सूरिया सयं तर्विसु वा तवंति वा तविस्संति वा, तिण्णि णक्खत्तसहस्सा छच्च सता छण्णउया जोगं जोइंस वा जोयंति वा जोइस्संति वा, एक्कारस सहस्सा छच्च सया सोला महग्गहा चारं चरिंसु वा चरंति वा चरिस्संति वा, अट्ठासीतं सयसहस्सा चत्तालीसं च सहस्सा सत्त य सता तारागणकोडकोडीणं सोभं सोभिंसु वा सोभंति वा सोभिस्संति वा"। १. सा चेव पुच्छा जाव तारागणकोडकोडीओ ५. सं० पाo-जोयणकोडी जाव अभितर(क, ख, ग, ट, त्रि)। पुक्खरद्धपरिरओ से भाणियव्वो जाव अउण२. चिह्नाङ्कितपाठस्य स्थाने 'क, ख, ग, ट, त्रि' पण्णे (क, ख, ग, ट, त्रि); जोयणकोडी __ आदर्शषु गाथात्रयं विद्यते जाव अब्भंतरपुक्खरद्धस्स (ता)। बावतरं च चंदा बावत्तरिमेव दिणकरा दित्ता। ६. जी० ३।३५० । पुक्खरवरदीवड्ढे चरति एते पभासेंता ॥१॥ ७. कइ सूरा तवइंसु वा ३ (क, ख, ग, ट, त्रि)। तिन्नि सया छत्तीसा छच्च सहस्सा महग्गहाणं तु। ८. चिन्हाङ्कितपाठस्य स्थाने 'क, ख, ग, ट, त्रि' णक्खत्ताणं तु भवे सोलाइ दुवे सहस्साई ॥२॥ आदर्शषु गाथात्रयं विद्यतेअडयालसयसहस्सा बावीसं खलु भवे सहस्साई। बत्तीसं चंदसयं बत्तीसं चेव सरियाण सयं । दो य सय पुक्खरद्धे तारागण कोडिकोडीणं ॥३॥ सयलं मणस्सलोयं चरेंति एते पभासेंता ॥१॥ मलयगिरिणा 'उक्तं चैवंरूपं परिमाणमन्यत्रापि' एक्कारस य सहस्सा छप्पि य सोला महग्गहाणं तु। इत्युल्लेखपूर्वकं तदेव गाथात्रयमुद्धतम् । छच्च सया छण्ण उया णक्खत्ता तिण्णि य सहस्सा ।। ३. समयखेत्ते (क, ख, ग, ट, त्रि) । अडसीइ सयसहस्सा चत्तालीस सहस्स मणुयलोगंमि । ४. चकवाल (ता) अग्रेपि । सत्त य सता अणूणा तारागणकोडकोडीणं ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy