SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ तच्चा चउन्विहपडिवत्ती ४११ ७६०. लवणस्स णं भंते ! समुदस्स केमहालए गोतित्थे पण्णत्ते ? गोयमा ! लवणस्स णं समुदस्स उभओपासिं पंचाणउति जोयणसहस्साइं गोतित्थे पण्णत्ते ॥ ७६१. लवणस्स णं भंते ! समुदस्स केमहालए गोतित्थविरहिते खेत्ते पण्णत्ते ? गोयमा ! लवणस्स णं समुदस्स दस जोयणसहस्साई गोतित्थविरहिते खेत्ते पण्णत्ते ।। ७६२. लवणस्स णं भंते ! समुदस्स केमहालए उदगमाले पण्णत्ते ? गोयमा ! दस जोयणसहस्साई उदगमाले पण्णत्ते॥ ७९३. लवणे णं भंते ! समद्दे सिंठिए पण्णत्ते ? गोयमा ! गोतित्थसंठिते नावासंठिते' सिप्पिसंपुडसंठिते अस्सखंधसंठिते' वल भिसंठिते वट्टे वलयागारसंठिते पण्णत्ते॥ ७६४. लवणे णं भंते ! समुद्दे केवतियं चक्कवालविक्खंभेणं ? केवतियं परिक्खेवेणं ? केवतियं उव्वेहेणं ? केवतियं उस्सेहेणं ? केवतियं सव्वग्गेणं पण्णत्ते ? गोयमा ! लवणे णं समुद्दे दो जोयणसयसहस्साई चक्कवालविक्खंभेणं, पण्णरस जोयणसतसहस्साइं एकासीति च सहस्साइं सतं च एगुणयालं' किंचिविसेसूणं परिक्खेवेणं, एग जोयणसहस्सं उव्वेधेणं, सोलस जोयणसहस्साई उस्सेहेणं, सत्तरस जोयणसहस्साइं सव्वग्गेणं पण्णत्ते । ७६५. जइ णं भंते ! लवणसमुद्दे दो जोयणसतसहस्साई चक्कवालविक्खंभेणं, पण्णरस जोयणसतसहस्साई एकासीतिं च सहस्साइं सतं च एगुणयालं किंचिविसेसूणं परिक्खेवेणं, एग जोयणसहस्सं उव्वेहेणं, सोलस जोयणसहस्साइं उस्सेधेणं, सत्तरस जोयणसहस्साइं सव्वग्गेणं पण्णत्ते, कम्हा णं भंते ! लवणसमुद्दे जंबुद्दीवं दीवं नो ओवीलेति ? नो उप्पीलेति ? नो चेव णं एक्कोदगं करेति ? गोयमा ! जंबुद्दीवे णं दीवे भरहेरवएसु वासेसु अरहंता चक्कवट्टी बलदेवा वासुदेवा चारणा विज्जाधरा समणा समणीओ सावया सावियाओ मणया पगतिभद्दया पगतिविणीया पगतिउवसंता पगति-पयणुकोहमाणमायालोभा मिउमद्दवसंपन्ना अल्लीणा भद्दगा विणीता, तेसि णं पणिहाए लवणसमुद्दे जंबुद्दीवं दीवं नो ओवीलेति, नो उप्पीलेति, नो चेव णं एगोदगं करेति । चुल्लहिमवंत-सिहरिसु वासहरपव्वतेसु देवा महिड्ढिया जाव पलिओवमद्वितीया परिवसंति, तेसि णं पणिहाए लवणसमुद्दे जंबुद्दीवं दीवं नो ओवीलेति, नो उप्पीलेति, नो चेव णं एगोदगं करेति । १. णावासंठाणसंठिए (ग, त्रि)। २. आसखंध ° (क,ख, ग, ट, त्रि)। ३. इऊयालं (क); ऊयालं (ख, ता); इगुयालं (ग)। ४. जम्हा (ता)। ५. x (ता, मव)। ६.४ (म)। ७. अतोने क, ख, ग, ट, त्रि' आदर्शेषु भिन्ना वाचना विद्यते । तस्यां गङ्गासिन्ध्वादि नदीनां द्रहाणां मन्दरपर्वतस्य च यथास्थानं पाठभेदा विद्यन्ते । ते च यथास्थानं दर्शयिष्यामः । अत्र यथा-गंगासिंधुरत्तारत्तवईसु सलिलासु देवया महिड्ढीयाओ जाव पलिओवमट्रितीओ परिवसंति, तासि णं लवणसमुद्दे जाव नो चेव णं एगोदगं करेति । ८. जी० ३।३४२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy