SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ तच्चा चव्विहपडिवत्ती गोमा ! देवोदगस्स समुहगस्स पुरथिमिल्लाओ वेदियंताओ देवोदगं समुदं पच्चत्थिमेणं वारस जोयणसहस्साइं तेणेव कमेणं जाव रायहाणीओ सगाणं दीवाणं पच्चत्थिमेणं देवोदगं समुद्दे असंखेज्जाइं जोयणसहस्साइं ओगाहित्ता, एत्थ णं देवोदगाणं चंदाणं चंदाओ णामं राहाणीओ पण्णत्ताओ, तं चैव सव्वं ॥ ७७६. एवं सूराणवि, वरि- देवोदगस्स पच्चत्थिमिल्लाओ वेइयंताओ देवोदगसमुद्द पुरत्थमेणं बारस जोयणसहस्साई ओगाहित्ता रायहाणीओ सगाणं सगाणं दीवाणं पुरत्थि - मेणं देवोदगं समुदं असंखेज्जाई जोयणसहस्साई || ७८०. एवं' नाग-जक्ख-भूत सयंभूरमणगाणवि एवं चेव दीविच्चगाणं दीवेसु रायहाओ सामुद्दगाणं समुद्देसु ॥ ७८१. अत्थि णं भंते ! लवणसमुद्दे वेलंधराति वा णागराया 'अग्घाति वा खन्नाति "सिंहाति वा विजातीति' वा हासवुड्ढीति वा ? हंता अत्थि ।। ७८२. जहा णं भंते ! लवणसमुद्दे अस्थि वेलंधराति वा णागराया अग्घाति वा खन्नाति वा सिंहाति वा विजातीति वा हासवुड्ढीति वा तहा णं बाहिरएसुवि समुद्देसु अतिथ वेलंधराइ वा णागराया अग्घाति वा खन्नाति वा सीहाति वा विजातीति वा हासवुड्ढीति वा ? णो तिणट्ठे समट्ठे || ७८३. लवणे णं भंते ! समुद्दे किं' ऊसितोदगे ? पत्थडोदगे ? खुभियजले ? अखुचंदद्दीवा नामं दीवा देवसमुद्दं पच्चत्थिमेणं बारस जोयणसह ओगा एत्थ णं जावट्ठोराधाणीओ चंददीवाणं पच्चत्थिमेणं देवसमुद्द असं | एवं विवज्जासं सूराणं एवं णातिव्वाणाति । १. 'क, ख, ग, ट, त्रि' आदर्शेषु अस्य सूत्रस्य स्थाने विस्तृतः पाठोस्ति, स च स्वयम्भूरमण समुद्रस्य पृथक् पाठव्यवस्थानात् सञ्जातः । मलयगिरिणापि अत्र पाठभेदानां उल्लेखः कृतः इह बहुधा सूत्रेषु पाठभेदाः परमेतावानेव सर्वत्राप्यर्थो नार्थभेदान्तरमित्येतद्वयाख्यानुसारेण सर्वेsप्यनुगन्तव्या न मोग्धव्यमिति । आदर्शवतिपाठभेद: एवमस्ति एवं जागे जक्खे भूतेवि चउन्हं दीवसमुद्दाणं । कहि णं भंते ! सयंभूरमणदीवगाणं चंदाणं चंददीवा णामं दीवा पण्णत्ता ? सयंभु रमणस्स दीवस्स पुरथिमि - ल्लातो वेतियंतातो सयंभुरमणोदगं समुदं बारस सहस्सा तहेव रायहाणीओ सगाणं दीवाणं पुरत्थिमेणं सयंभु रमणोदगं समुदं पुरत्थिमेणं असंखेज्जाई जोयण तं चेव, एवं सुराणवि, Jain Education International ૪૦૨ सयंभूरमणस्स पच्चत्थिमिल्लातो वेदियंताओ राहाणीओ सकाणं सकाणं दीवाणं पच्चत्थि - मिल्लाणं सयंभुरणोदं समुद्दे असंखेज्जा' सेसं तं चेव । कहि णं भंते ! सयंभूरमणसमुद्दकाणं चंदा, सयंभुरमणस्स समुहस्स पुरथिमिल्लाओ वेतियंतातो सयंभुरमणं समुद्दं पच्चत्थिमेणं बारस जोयणसहस्साई ओगाहित्ता, सेसं तं चैव । एवं सूराणवि, सयंभुरमणस्स पच्चत्थिमिल्लाओ सयंभुरमणीदं समुद्द पुरत्थिमेणं बारस जोयणसहस्साई ओगाहित्ता रायहाणीओ सगाणं दीवाणं पुरत्थमेणं स्यंभु रमणं समुदं असंखेज्जाई जोयणसहस्सा ओगाहित्ता, एत्थ णं सयंभुरमण जाव सूदेवा । २. आहार वा (ता) । ३. विज्जातीति ( क, ख, ग, ट, त्रि); विजयाति (ता) । ४. हस्स° ( क ट ता ); हास ( ग ) ; ह्रस्ववृद्धी जलस्येति गम्यते ( मवृ ) | ५. 'क, ट, त्रि' आदर्शेषु प्रश्नचतुष्टयेपि 'कि’ पदस्य प्रयोगो दृश्यते । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy