SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४०८ जीवाजीवाभिगमे पुक्खरसमुदं बारस जोयणसहस्साइं ओगाहित्ता चंददीवा, अण्णं मि पुक्खरवरे दीवे रायहाणीओ तहेव'। ७७५. एवं सूराणवि दीवा पुक्खरवरदीवस्स पच्चत्थिमिल्लाओ वेदियंताओ पुक्खरोद समुदं बारस जोयणसहस्साइं ओगाहित्ता तहेव सव्वं जाव रायहाणीओ दीविल्लगाणं दीवे, समुद्दगाणं समुद्दे चेव, एगाणं अभिंतरपासे एगाणं बाहिरपासे रायहाणीओ दीविल्लगाणं दीवेसु समुद्दगाणं समुद्देसु सरिणामएसु इमे णामा अणुगंतव्वासंगहणीगाहा जंबुद्दीवे' लवणे, धायइ-कालोद-पुक्खरे वरुणे । खीर-धय खोय'-णंदी. अरुणवरे कंडले रुयगे ॥१॥ आभरण-वत्थ-गंधे, उप्पल-तिलए य पुढवि-णिहि-रयणे । वासहर-दह-नईओ, विजया बक्खार-कप्पिदा ॥२॥ कुरु-मंदर-मावासा, कूडा णक्खत्त-चंद-सूरा य । एवं भाणियव्वं ॥ ७७६. कहि णं भंते ! देवद्दीवगाणं चंदाणं चंददीवा णामं दीवा पण्णत्ता ? गोयमा ! देवदीवस्स पुरथिमिल्लाओ वेइयंताओ देवोदं समुदं वारस जोयणसहस्साइं ओगाहित्ता, एत्थ णं देवदीवगाणं चंदाणं चंददीवा णामं दीवा पण्णत्ता, सच्चेव वत्तव्वया जाव' अट्ठो। रायहाणीओ सगाणं दीवाणं पच्चत्थिमेणं देवदीवं असंखेज्जाइं जोयणसहस्साई ओगाहित्ता, एत्थ णं देवदीवगाणं चंदाणं चंदाओ णामं रायहाणीओ पण्णत्ताओ॥ ७७७. कहि णं भंते ! देवद्दीवगाणं सूराणं सूरदीवा णामं दीवा पण्णत्ता गोयमा ! देवदीवस्स पच्चत्थिमिल्लाओ वेइयंताओ देवोदं समुदं बारस जोयणसहस्साइं ओगाहित्ता, एत्थ णं देवदीवगाणं सूराणं सूरदीवा णाम दीवा पण्णत्ता, तधेव, रायहाणीओ सगाणं दीवाणं पुरत्थिमेणं देवदीवं असंखेज्जाई जोयणसहस्साइं ओगाहित्ता एत्थ णं ॥ __७७८. कहि णं भंते ! देवसमुद्दगाणं चंदाणं चंददीवा णामं दीवा पण्णत्ता ? स्वस्वद्वीपानां पश्चिमदिशि केवलमग्रेतनशेषद्वीपसमुद्रगतानां चन्द्रसूर्याणां राजधान्योऽन्यस्मिन् सदशनामके द्वीपे समुद्रे वाऽग्रतने वा पश्चात्तने वा प्रतिपत्तव्या नागेतन एवान्यथाऽनवस्थाप्रसक्तः। गाथाश्च तत्र नैव व्याख्याताः सन्ति, केवलं एतच्च देवद्वीपादक सूर्यवराभासं यावद्' इति सङ्केतो विहितः । १. जी० ३७६२-७६४ । जाव रायहाणीओ सगाणं दीवाणं पुरथिमेणं २. अनुयोगद्वारे (१८५) गाथाचतुष्कं दृश्यते । देवद्दीवं समुदं असंखेज्जाई जोयणसहस्साई ३. इक्व रो य (ख, ग, त्रि) । ओगाहित्ता एत्थ णं देवदीवगाणं चंदाणं वंदाओ ४. कुर (क, ख, ग, ट, त्रि); पुर (ख)। णामं रायहाणीओ सेसं तं चेव देवदीवचंदा देवा । ५. अतः ७७७ सूत्रपर्यन्तं 'क, ख, ग, ट, त्रि' एवं सुराणवि णवरं पच्चथिमिल्लाओ वेदियंताओ आदर्शेषु विद्यमानः पाठः पूर्वक्रमानुसारी नास्ति पच्चत्थिमेणं च भाणितव्वा तंमि चेव समुद्दे । पूर्तिस्थलावलोकनेन एतत् स्पष्टं ज्ञातुं शक्यम्, ६. जी० ३१७७०, ७६२-७६४ । तेन आदर्शवतिपाठोत्रपाठान्तररूपेण स्वीकृत:- ७. जी० ३१७७६ । देवोदं समुदं बारस जोयणसहस्साई ओगा- ८.७७८%,७७६ सूत्रयोः स्थाने 'ता' प्रती एवं पाठहित्ता तेणेव कमेण पुरथिमिल्लाओ वेइयंताओ भेदोस्ति–कहि णं भंते ! देवसमुदाणं चंदाणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy