SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ तच्चा चउव्विहपडिवत्ती ६६६. जंबूए णं सुदंसणाए दुवालस णामधेज्जा पण्णत्ता, तं जहासुदंसणा अमोहा य, सुप्पबुद्ध जसोधरा । विदेहजंबू सोमणसा, णियया णिच्चमंडिया ॥ १ ॥ सुभद्दाय विसाला य, सुजाया सुमणा वि य । सुदंसणाए जंबूए नामधेज्जा दुवालस' ॥२॥ सेकेणट्ठेणं भंते ! एवं वच्चइ - जंबू सुदंसणा ? गोयमा ! जंबूए णं सुदंसire 'जंबूदीवाहिवती अगाढिते णामं" "देवे महिड्ढीए जाव पलिओवमट्ठितीए परिवसति । से णं तत्थ चउन्हं सामाणियसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं जंबूदीवस्स* जंबूए सुदंसणा अणाढियाते य रायधाणीए जाव' विहरति 'सेणट्ठेणं गोयमा ! एवं वच्चति - जंबू सुदंसणा " ।। ७०१. कहि णं भंते ! अणाढियस्स देवस्स 'अणाढिया णामं रायहाणी पण्णत्ता ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं तिरियमसंखेज्जे । एवं जहा विजयस्स देवस्स जाव' समत्ता वत्तव्वया रायधाणीए, एमहिड्ढीए " || ७०२. अदुत्तरं च णं गोयमा ! जंबुद्दीवे दीवे 'उत्तरकुराए कुराए" तत्थ - तत्थ से तहि तर्हि बहवे जंबूरुक्खा जंबूवणा जंबूसंडा" णिच्चं कुसुमिया जाव" वडेंसगधरा" । से णट्ठेणं गोयमा ! एवं बुच्चइ - जंबुद्दीवे दीवे । ७००. 'अदुत्तरं च णं गोयमा ! जंबुद्दीवस्स सासते णामधेज्जे पण्णत्ते - जण्ण कयावि णासि जाव" णिच्चे"" ।। जंबुद्दीवे चंदसूरादि-अधिगारो ७०३. जंबुद्दीवे णं भंते ! दीवे कति चंदा पभासिसु वा पभासेंति वा पभासिस्संति सयसहस्सपत्तहत्थगा । प्रस्तुतसूत्रस्य वृत्ती नैतत् सूत्रद्वयमपि व्याख्यातमस्ति । जम्बूवृक्षः अन्यैः जम्बूवृक्षैः परिवृतोस्ति तेन नैष पाठोऽपेक्षितोस्ति । जंबूद्वीपप्रज्ञप्तिवृत्तौ 'अट्टमंगलगा' इति सूत्रं जम्ब्वा द्वादश नामानन्तरं व्याख्यातमस्ति । १. ताडपत्रीयादर्श वृत्तौ च नाम्नां भेदः क्रमभेदश्च दृश्यते--- सुदंसणा अमोहाय सुप्पबुद्धा जसोधरा । भद्दा य सुभद्दा य सुयाता सुमणा तिय ॥ १॥ विदेहा बंधु सोमणसा णितिया णिच्चमंडिया | सुदंसणाए जंबूए, एते णामा दुवालसा ||२|| (ता) । णं अमंगलगा' इति पाठो विद्यते । ३. अणाढिए णाम जंबूदीवाहिपदि ( ता ) । ४. x (ता) । ५. जी० ३।३५० । Jain Education International ६. x ( क, ख, ग, ट, त्रि) । ७. जी० ३।३५१-५६५ । १९३ सुदर्शना अमोघा सुप्रबुद्धा यशोधरा सुभद्रा विशाला सुजाता सुमनाः विदेहजम्बू सोमनस्या नियता नित्यमण्डिता ( मवृ ) । २. अतः परं जम्बूद्वीपप्रज्ञप्ती ( ४ । १५८) 'जंबूए १४ x (ता, मवृ ) । ८. जंबुद्दीवाहिपतिस्स अणाढिया णाम रायहाणी पं जंबूएस उत्तरेणं तिरियमसंखे जहा विजया (FTT) I ६. X ( क, ख, ग, ट, त्रि) | १०. जम्बूवणसंडा (क, ख, ग, ट, त्रि) । ११. जी० ३।२७४ । १२. सिरीए अतीव उवसोभेमाणा २ चिट्ठेति (क, ख, ग, त्रि) । १३. जी० ३।३५० । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy