________________
३६२
जीवाजीवाभिगमे
दोण्हवि वण्णओ'॥
६६०. तस्स णं कूडस्स उवरि बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव' मणीणं तणाय य सद्दो॥
६६१. तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए ‘एगं सिद्धायतणंकोसप्पमाणं सव्वा सिद्धायतणवत्तव्वया" ॥
६९२. जंवूए णं सुदंसणाए पुरथिमिल्लस्स' भवणस्स दाहिणेणं, दाहिण-पुरत्थिमिल्लस्स पासायवडेंसगस्स उत्तरेणं, एत्थ णं महं एगे कूडे पण्णत्ते, 'तं चेव पमाणं सिद्धायतणं च ॥
६६३. जंबूए णं सुदंसणाए दाहिणिल्लस्स भवणस्स पुरत्थिमेणं, दाहिण-पुरत्थिमिल्लस्स पासायवडेंसगस्स पच्चत्थिमेणं, एत्थ णं महं एगे कूडे पण्णत्ते, तं चेव पमाणं सिद्धायतणं च ॥
६६४. जंबूए णं सुदंसणाए दाहिणिल्लस्स भवणस्स पच्चत्थिमेणं', दाहिण-पच्चत्थि मिल्लस्स पासायवडेंसगस्स पुरत्थिमेणं, एत्थ णं महं एगे कूडे पण्णत्ते, तं चेव पमाणं सिद्धायतणं च ॥
६६५. जंबूए णं सुदंसणाए पच्चथिमिल्लस्स भवणस्स दाहिणेणं, दाहिण-पच्चत्थिमिल्लस्स पासायवडेंसगस्स उत्तरेणं, एत्थ णं महं एगे कूडे पण्णत्ते, तं चेव पमाणं सिद्धायतणं च ॥
६६६. जंबूए णं सुदंसणाए पच्चत्थिमिल्लस्स भवणस्स उत्तरेणं, उत्तर-पच्चत्थिमिल्लस्स पासायवडेंसगस्स दाहिणेणं, एत्थ णं महं एगे कूडे पण्णत्ते, तं चेव पमाणं सिद्धायतणं च ॥
६६७. जंबूए णं सुदंसणाए उत्तरिल्लस्स भवणस्स पच्चत्थिमेणं, उत्तर-पच्चत्थिमिल्लस्स पासायवडेंसगस्स पुरथिमेणं, एत्थ णं महं एगे कूडे पण्णत्ते, तं चेव पमाणं सिद्धायतणं च ॥
६६८. जंबुए णं सुदंसणाए उत्तरिल्लस्स भवणस्स पुरथिमेणं, उत्तर-पुरथिमिल्लस्स पासायवडेंसगस्स पच्चत्थिमेणं, एत्थ णं महं एगे कूडे पण्णत्ते, 'तं चेव पमाणं तहेव सिद्धायतणं" ।।
१. जी० ३।२६३-२६७ । २. जी० ३।२७७-२८५ । ३. सिद्धायतणे जम्बुसिद्धायणसरिसे जाव धूव___ कडुच्छुए (ता, मवृ); जी० ३१६७४-६७७ । ४. पुरथिमस्स (क, ख, ग, त्रि) । ५. जेच्चेव उत्तरपुरथिमिल्लकूडसिद्धायतण__वत्तव्वता सव्वे विहिं पि (ता)। ६. परतो (ख, ग, त्रि, मवृ)। ७. तधेव जाव सिद्धायणे जाव कडुच्छुए जाव
अट्ठट्ठमं (ता)। अतोने 'क, ख, ग, ट, त्रि' आदर्शेषु सूत्रद्वयमुपलभ्यते जंबू णं सुदंसणा अण्णेहिं बहूहि तिलएहि लउएहिं जाव रायरुक्खेहिं हिंगुरुक्षेहिं जाव सव्वतो समंता संपरिक्खित्ता । जंबुए णं सुदंसणाए उरि बहवे अट्ठट्ठमगलगा पण्णत्ता, तं जहा-सोत्थियसिरिवच्छ किण्हा चामरज्झया जाव छत्तातिच्छत्ता । ताडपत्रीयादर्श एक सूत्रमुपलभ्यतेजंबूए णं सुदंसणाए उरि अमंगलगा जाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org