SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ तच्चा चउविहपडिवत्ती ३६१ पुवखरिणीओ उप्पलगुम्मा नलिणा, उप्पला उप्पलुज्जला। तं चेव पमाणं तहेव पासायवडेंसगो तप्पमाणो॥ ६८७. एवं दक्खिण-पच्चत्थिमेणवि पण्णासं जोयणाइं, नवरं भिंगा भिंगणिभा चेव, अंजणा कज्जलप्पभा। सेसं तं चेव । ६८८. जंबूए णं सुदंसणाए उत्तर-पच्चत्थिमेणं पढमं वणसंडं पण्णासं जोयणाई ओगाहित्ता, एत्थ णं चत्तारि णंदाओ पुक्खरिणीओ पण्णत्ताओ, तं जहा-'सिरिकता सिरिचंदा, सिरिणिलया चेव सिरिमहिया" तं चेव पमाणं तहेव पासायवडेंसओ॥ ६८६. जंबूए णं सदसणाए पुरथिमिल्लस्स भवणस्स उत्तरेणं उत्तर-पुरथिमिल्लस्स पासायवडेंसगस्स दाहिणेणं, एत्थ णं महं एगे कूडे पण्णत्ते-अट्ठ जोयणाई उड्ढे उच्चत्तेणं 'दो जोयणाई उव्वेहेणं", मूले अट्ट जोयणाइं विक्खंभेणं, मज्झे छ' जोयणाइं विक्खंभेणं, उरिं चत्तारि जोयणाई विक्खंभेणं, मूले सातिरेगाइं पणुवीसं जोयणाइं परिक्खेवेणं मज्झे सातिरेगाइं अट्ठारस जोयणाई परिक्खेवेणं, उवरि सातिरेगाइं बारस जोयणाई परिक्खेवेणं, मूले विच्छिण्णे मज्झे संखित्ते उप्पि तणुए गोपुच्छसंठाणसंठिए सव्वजंबूणयामए अच्छे जाव' पडिरूवे । से णं एगाए पउमवरवेइयाए एगेण य वणसंडेण सव्वतो समंता संपरिक्खित्ते, पुष्करिणीनां बहुमध्यदेशभागेऽत्र महानेकः ३. क, ख, ग, ट, त्रि' आदर्शषु चिन्हाङ्कितः पाठः प्रासादावतंसक: प्रज्ञप्तः, स च जम्बूवृक्षदक्षिण- नैव लभ्यते, वृत्तावपि नास्ति व्याख्यातः । पश्चिमशाखाभाविप्रासादवत प्रमाणादिना केवलं ताडपत्रीयादर्श एवासी विद्यते । जम्बूवक्तव्यो यावत् 'सहस्सपत्तहत्थगा' इति पदं द्वीपप्रज्ञप्त्यामेष (४११५६) पाठः उपसर्वत्रापि च सिंहासनमनादृतदेवस्य सपरि- लब्धोस्ति तद्वत्तौ (पत्र ३३५) व्याख्यातोपि वारम् । एवं दक्षिणपूर्वस्यां दक्षिणापरस्या- वर्तते। मुत्तरापरस्यां च प्रत्येकं वक्तव्यं, नवरं नन्दा- ४, ५, ७, ८. बारस अट्ट सत्ततीसं पणुवीसं (क, पूष्करिणीनामनानात्वं, तच्चेदं-दक्षिणपूर्वस्यां ख, ग, ट, त्रि); जम्बूद्वीपप्रज्ञप्तिवृत्तावपि पूर्वादिक्रमेण उत्पलगुल्मा नलिना उत्पला (पत्र ३३५) स्वीकृतानि पदानि व्याख्यातानि उत्पलोज्ज्वला, दक्षिणपूर्वस्यां भृङ्गा भृङ्ग सन्ति, पाठान्तरगतानि पदानि मतान्तरत्वेन निभा अञ्जना कज्जलप्रभा, अपरोत्तरस्यां परिशितानि सन्ति-जिनभद्रगणिक्षमाश्रमश्रीकान्ता श्रीचन्द्रा श्रीनिलया श्रीमहिता, णैस्तु 'अठ्ठसहकडसरिसा सव्वे जंबूणयामया उक्तञ्च भणिया' इत्यस्यां गाथायामृषभकूटसमत्वेन पउमा पउमप्पभा चेव, कुमुयाकुमुयप्पभा। भणितत्वात् द्वादश योजनानि अष्टी मध्ये उप्पलगूम्मा नलिणा, उप्पला उप्पलुज्जला ॥१॥ चेत्यूचे, तत्त्वं तु बहुश्रुतगम्यम्। भिंगा भिंगनिभा चेव, अंजणा कज्जलप्पभा। ६. आयामविक्खंभेण (क, ख, ग, ट, त्रि); वृत्तसिरिकता सिरिचंदा, सिरिनिलया चेव सिरि- त्वेन य एव आयाम: स एव विष्कम्भ इति महिया ॥२॥ (जम्बू० वृत्ति पत्र ३३५)। १. सिरिकता सिरिमहिया, सिरिचंदा चेव तह ६. उरि (ता)। य सिरिणिलया (क, ख, ग, ट, त्रि)। १०. जी० ३।२६१ । २. पुरथिमेणं (त्रि)। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy