SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ३६० जीवाजीवाभिगमे जाव' आयरक्खाणं ॥ ६८१. जंबू णं सुदंसणा तिहिं सइएहि वणसंडेहिं सव्वतो समंता संपरिक्खित्ता, तं जहा-'अब्भंतरएणं मज्झिमेणं बाहिरेणं" ६८२ जंबूए णं सुदंसणाए पुरित्थिमेणं पढम वणसंडं पण्णासं जोयणाई ओगाहित्ता, एत्थ णं महं एगे भवणे पण्णत्ते पुरथिमभवणसरिसे भाणियव्वे जाव' सयणिज्जं । एवं दाहिणणं पच्चत्थिमेणं उत्तरेणं ॥ ६८३. जंबूए णं सुदंसणाए उत्तर-पुरथिमेणं पढमं वणसंडं पण्णासं जोयणाई ओगाहित्ता, एत्थ णं महं चत्तारि णंदापुक्खरिणीओ पण्णत्ताओ, तं जहा-पउमा पउमप्पभा चेव, कुमुदा कुमुदप्पभा। ताओ ण णंदाओ पुक्खरिणीओ कोसं आयामेणं, अद्धकोसं विक्खंभेणं, पंचधणुसयाइं उव्वेहेण 'वण्णओ' पत्तेयं-पत्तेयं पउमवरवेइया परिक्खित्ताओ पत्तेयं-पत्तेयं वणसंडपरिक्खित्ताओ वण्णओ। ६८४. तासि णं पुक्खरिणीणं पत्तेयं-पत्तेयं चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पण्णत्ता, वण्णओ जाव तोरणा"॥ ६८५. तासि णं णंदापुक्खरिणीणं बहुमज्झदेसभाए, एत्थ णं महं एगे पासायवडेंसए पण्णत्ते-कोसप्पमाणे अद्धकोसं विक्खंभो सो चेव वण्णओ जाव सीहासणं सपरिवारं ।। ६८६. एवं" दक्षिण-पुरत्थिमेण वि पण्णासं जोयणाई ओगाहित्ता चत्तारि गंदा जम्बूसहस्राणि, दक्षिणापरस्यां बाह्यपर्षदो ७. जी० ३।२८६ । द्वादण देवसहस्राणां योग्यानि द्वादश जम्बू- ८. जी० ३।२८७-२६१ । सहस्राणि, अपरस्यां सप्तानामनीकाधिपतीनां ६. अच्छाओ सण्हाओ लण्हाओ घट्ठाओ मट्ठाओ योग्यानि सप्त महाजम्ब्वः, ततः सर्वासु दिक्षु णिप्पंकाओ णीरयाओ जाव पडिरूवाओ वण्णओ पोडशानामारक्षदेवसहस्राणां योग्यानि षोडश भाणियव्वो जाव तोरणत्ति (क, ख, ग, ट, जम्बूसहस्राणि प्रज्ञप्तानि । त्रि)। १. जं० ४।१५१। १०. ६८६-६८८ एतेषां त्रयाणां सूत्राणां स्थाने २. जोयणसइएहिं (क, ख, ग, ट, त्रि); ताडपत्रीयादर्श भिन्न: पाठोस्ति-जंबूए णं सु x (ता); शतिकैः-योजनशतप्रमाणैः (मवृ, दाहिणपुरत्थिमेणं पढमं वणसंडं पण्णासं जोयजंबू० वृत्ति पत्र ३३४) । णाई ओगाहित्ता, एत्थ णं चत्तारि गंदा पु पं ३. पढमेणं दोच्चेणं तच्चेणं (क ख, ग, ट, त्रि)। तं उप्पलगुम्मा णलिणा उप्पला उप्पलाइय । ४. पुरथिमिल्ले भवण (क, ख, ग, ट, त्रि)। उत्तरपुरिमाणं सरिसिलीओ पासायवडेंसा सीहा ५. जी० ३।६७३। सपरिवारो एवं दाहिणपच्चत्थि भिंगा भिगि६. ताडपत्रीयादर्श वृत्तौ च अत: किञ्चिद् विस्तत: णिभा च्चेव अंजणा कज्जलपभाच्चेव । सोच्चेव पाठो दश्यते-----उरि अट्रमंगलया जंबूए णं विही जाव सीहासणा सपरिवारा। उत्तरपुर पढमवणसंडदाहिणणं ओगाहित्ता एस्थ णं भवणे पढम वण पण्णासं जोयणाई ओ ४ णंदाओ तहेव जाव सयणिज्जे पच्चरिथमेणं वि उत्तरेण सिरिकता सिरिचदा सिरिणिलया चेव सिरिवि जंबूए णं सुदंसणाए भवणा तारिसा चेव महिता तहेव जाव सपरि। वृत्तौ एतानि तेसुवि देवसयणिज्जा। सूत्राणि एवं व्याख्यातानि सन्ति–तासां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy