SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ तच्चा चउन्विहपडिवत्ती ३८६ कोसं आयामेणं, अद्धकोसं विक्खंभेणं, देसूणं कोसं उड्ढं उच्चत्तेणं, अणेगखंभसतसंनिविठे, वण्णओ' तिदिसि तओ दारा पंचधणुसता अड्ढाइज्जधणुसयविक्खंभा, 'मणिपेढिया पंचधणुसतिया"। ६७५. 'तीसे णं मणिपेढियाए उप्पि, एत्थ णं महं एगे देवच्छंदए पण्णत्ते, पंचधणुसयाई आयामविक्खं भेणं साइरेगाइं पंचधणुसयाई उड्ढे उच्चत्तेणं, सव्वरयणामए अच्छे जाव पडिरूवे॥ ६७६. तत्थ ण देवच्छंदए अट्ठसयं जिणपडिमाणं जिणुस्सेधप्पमाणाणं, एवं सव्वा सिद्धायतणवत्तव्वया भाणियव्वा जाव' धूवकडुच्छया ॥ ६७७. तस्स' णं सिद्धायतणस्स उवरिं अट्ठट्ठमंगलया जाव सहस्सपत्तहत्थगा ।। ६७८. जंबू णं सुदंसणा मूले बारसहिं पउमवरवेइयाहिं सव्वतो समंता संपरिक्खित्ता', वण्णओ" ।। ६७६. जंबू णं सुदंसणा अण्णणं अट्ठसतेणं जंबूणं तदद्धच्चत्तप्पमाणमेत्तेणं सव्वतो समंता संपरिक्खित्ता । ताओ णं जंबूओ चत्तारि जोयणाई उड्ढं उच्चत्तेणं, कोसं उब्वेहेणं, जोयणं खंधो', कोसं विक्खंभेणं, तिण्णि जोयणाई विडिमा, बहुमज्झदेसभाए चत्तारि जोयणाई आयाम-विक्खंभेणं, सातिरेगाइं चत्तारि जोयणाई सम्बग्गेणं, वइरामयमूल-रययसुपइट्ठियविडिमा, रुक्खवण्णओ ॥ ६८०. जंबूए णं सुंदसणाए अवरुत्तरेणं उत्तरेणं उत्तरपुरत्थिमेणं, एत्थःणं अणाढियस्स देवस्स चउण्हं सामाणियसाहस्सीणं चत्तारि जंबूसाहस्सीओ पण्णत्ताओ"। एवं जंबू परिवारो जीवाभिगमे तथा दर्शनात्'। अनेनापि स्वीकृतपाठस्य पुष्टिर्जायते । १. जी० ३१४१२, ४१३।। २. पंचधणुसयाई आयामवि अड्ढाइज्जा बाह (ता)। ३. देवच्छंदओ पंचधणुसतविक्खंभो सातिरेगपंच- धणं स उच्चत्ते (क, ख, ग, ट, त्रि)। ४. जी० ३१४१४-४१६ । ५. एतत् सूत्रं 'क, ख, ग, ट, त्रि' आदर्शष नैव लभ्यते, तेषु पूर्वसूत्रवति 'धूवकडुच्छ्या ' इति पदानन्तरं 'उत्तिमागारा सोलसविधेहिं रयणेहि उवेए तहेव चेव (ग, त्रि)' इति पाठो विद्यते, ४२० सूत्रेपि असौ पाठान्तरत्वेन निर्दिष्टोस्ति, वृत्तावपि नास्ति व्याख्यातः । ६. अतोने क, ख, ग, ट, त्रि' आदर्शेष अतिरिक्तः पाठो दृश्यते-ताओणं पउमवरवेइयाओ अद्ध जोयणं उड्ढं उच्चत्तेणं, पंचधणुसताई विखं भेणं। ७. जी० ३।२६३-२७२ । ८. खंधी (ता)। ६. सो चेव चेतिय रुक्खण्णओ (क, ख, ग, ट, त्रि); जी० ३।३८७ । १०. अतोने क, ख, ग,ट, त्रि' आदर्शेष एवं विस्ततः पाठो विद्यते-जंबूए सुदंसणाए पुरथिमेणं एत्थ णं अणाढियस्स देवस्स चउण्हं अग्गमहिसीणं जंबुओ पण्णत्ताओ। एवं परिवारो सव्वो णायवो जंबूए जाव आयरक्खाणं । वृत्तौ पूर्णः पाठो व्याख्यातोस्ति --पूर्वस्यां चतसृणामग्रमहिषीणां योग्यानि चतस्रो, महाजम्ब्वा दक्षिणपूर्वस्यामभ्यन्तरपर्षदोऽष्टानां देवसहस्राणां योग्यान्यष्टौ जम्बूसहस्राणि, दक्षिणस्यां मध्यमपर्षदो दशानां देवसहस्राणां योग्यानि दश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy