SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ३८५ जीवाजीवाभिगमे सव्वग्गेणं पण्णत्ता, वइरायमूल'-रययसुपतिट्ठियविडिमा', रिट्ठामयकंद'-वेरुलियरुइरखंधा सुजायवरजायरूवपढमगविसालसाला नाणामणिरयणाविविहसाहप्पसाह-वेरुलियपत्ततवणिज्जपत्तवेंटा जंबूणयरत्तमउयसुकुमालपवालपल्लवंकुरधरा' विचित्तमणिरयणसुरहिकुसुमफलभर'-नमियसाला' सच्छाया सप्पभा सस्सिरीया सउज्जोया अहियं मणोनिव्वुइकरी पासाईया दरिसणिज्जा अभिरूवा पडिरूवा॥ ६७३. जंबूए णं सुदंसणाए चउद्दिसिं चत्तारि साला पण्णत्ता, तं जहा-पुरथिमेणं दक्खिणेणं पच्चत्थिमेणं उत्तरेणं । तत्थ णं जेसे पुरथिमिल्ले साले, एत्थ णं महं एगे भवणे पण्णत्ते-एगं कोसं आयामेणं, अद्धकोसं विक्खंभेणं देसूणं कोसं उड्ढं उच्चत्तेणं, अणेगखंभसतसंनिविळं, वण्णओ जाव भवणस्स दारं तं चेव, पमाणं पंचधणुसताई उड्ढं उच्चत्तेणं, अड्ढाइज्जाई विक्खंभेणं जाव' वणमालाओ भूमिभागा उल्लोया मणिपेढिया पंचधणुसतिया देवसयणिज्जं भाणियव्वं ।। तत्थ णं जेसे दाहिणिल्ले साले, एत्थ णं महं एगे पासायव.सए पण्णत्ते-कोसं च उड्ढं उच्चत्तेणं, अद्धकोसं आयाम-विक्खंभेणं, अब्भुग्गयमूसियपहसिया, अंतो बहुसमरमणिज्जे भमिभागे, उल्लोया। तस्स णं बहसमरमणिज्जस्स भमिभागस्स बहमज्झदेसभाए सीहासणं सपविारं भाणियव्वं"। तत्थ णं जेसे पच्चत्थिमिल्ले साले, एत्थ णं महं एगे पासायवडेंसए, पण्णत्ते, तं चेव पमाणं सीहासणं सपरिवार भाणियव्वं । तत्थ णं जेसे उत्तरिल्ले साले, एत्थ णं महं एगे पासायवडेंसए पण्णत्ते, तं चेव पमाणं सीहासणं सपरिवारं ॥ ६७४. तत्थ णं जेसे 'उवरिल्ले विडिमग्गसाले"", एत्थ णं महं एगे सिद्धायतणे पण्णत्ते १. वइरामया मूला (क,ख,ग,ट,त्रि)। मूला वइरमया से कंदो खंधो य रिवेरुलिओ। २. अतोने 'ख' प्रती ‘एवं चेतियरुक्खवण्णओ जाव सोवण्णियसाहप्पसाह तह जायरूवा य ॥१॥ पडिरूवा' इति संक्षिप्त: पाठोस्ति, 'क,ग,ट,त्रि' विडिमा रययवेरुलियपत्ततवणिज्जपत्तविटा य । आदर्शेषु एवं चेतियरुवखवण्णओ जाव सव्वो' पल्लव अग्गपवाला जंबूणयरायया तीसे ॥२॥ इति पाठो लिखितोस्ति, विस्तृतवर्णनपरः रयणमयापुप्फफला। पाठोपि, अतो ज्ञायते तेषु संक्षिप्तवाचनायाः ८. मणोनिव्वइकरा (ग, ट); चैत्यवृक्षवर्णने सम्मिश्रणं जातम् । (३।३८४) 'णयणमणणिव्वुतिकरा अमयरस३. रिट्ठमयविउलकंदा (क,ख,ग,ट,त्रि)। समरसफला' इति पाठो दृश्यते । ४. अपरे सौवणिक्यो मूलशाखाः प्रशाखाः रजत- ६. जी० ३।६४६-६५१ । मय्य इत्यूचुः (मवृ)। १०. जी० ३।३०७-३०६ । ५. क्वचित्पाठ:--'जंबूणयरत्तमउयसूकुमालकोमल- ११. जी० ३।३१०-३१३,३३६-३४४,३१४ । पल्लवंकुरग्गसिहरा' अन्ये तु 'जम्बूनदमया १२. उवरिमविडिमग्गसाले (क, ख); उवरिमे अग्रप्रवाला अङ्कुरापरपर्याया राजता' इत्याहुः विडिमे (ग, त्रि); वृत्तौ 'जम्ब्वाः सुदर्शनाया (म)। उपरिविडिमाया बहमध्यदेसभागे सिद्धायतनम' ६. 'कुसुमाफलभार (क, ख, ग, ट)। इतिव्याख्यातमस्ति । जम्बूद्वीपप्रज्ञप्तिवृत्ती ७. वत्ती अस्य व्याख्यानानन्तरं सपादं संग्रहगाथा- (पत्र ३३३) प्रस्तुतागमपाठस्यार्थः उद्धद्वयं लिखितमस्ति, तद्यथा तोस्ति–'उपरितनविडिमाशालायामित्यध्याहार्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy