SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ३६४ जीवाजीवाभिगमे वा ? कति सूरिया विसु' वा तवंति वा तविस्संति वा ? कति नक्खत्ता जोयं जोइंसु वा वा जोइति वा ? कति महग्गहा चारं चरिंसु वा चरंति' वा चरिस्संति वा ? कति' तारागणको डाकोडीओ सोभिसु वा सोभंति वा सोभिस्संतिवा ? गोयमा ! जंबुद्दीवे दीवे दो चंदा पभासिसु वा पभासंति वा पभासिस्संति वा, दो सूरिया तविसु वा तवंति वातविस्संति वा, छप्पन्नं नक्खत्ता जोगं जोइंसु वा जोयंति वा जोएस्संति वा, छावत्तरं गहसतं चारं चरिसु वा चरंति वा चरिस्संति वा एवं सतसहस्सं, तेत्तीसं खलु भवे सहस्साइं " । वय या पन्नासा तारागण कोडकोडीणं ॥ १ ॥ सोभ वासोति वा सोभिस्संति वा ॥ लवणसमुद्दाधिगारो ७०४. जंबुद्दीवं' दीवं लवणे णामं समुद्दे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ताणं चिट्ठति ॥ ७०५. लवणे णं भंते ! समुद्दे किं समचक्कवालसंठिते ? विसमचक्कवालसंठिते ? गोयमा ! समचक्कवालसंठिते' नो विसमचक्कवाल संठिते ॥ ७०६. लवणे णं भंते ! समुद्दे केवतियं चक्कवालविक्खंभेणं, केवतियं परिक्खेवेणं पण्णत्ते ? गोयमा ! लवणे णं समुद्दे दो जोयणसतसहस्साइं चक्कवालविक्खंभेणं, 'पन्न रस जोयणसयसहस्साइं एगासीइस हस्साइं सयमेगोणचत्तालीसे" "किचिविसेसूणं परिक्खेवेणं"" । से णं एक्काए पउमवरवेइयाए एगेण य वणसंडेणं सव्वतो समंता संपरिक्खित्ते चिट्ठइ, दोहवि वण्णओ । सा णं पउमववेइया अद्धजोयणं उड्ढं उच्चत्तेणं पंच धणुसयविक्खंभेणं लवणसमुद्दसमिया परिक्खेवेणं सेसं तहेव" । से णं वणसंडे देसूणाई दो जोयणाई जाव" विहरs || ७०७. लवणस्स णं भंते ! समुद्दस्स कति दारा पण्णत्ता ? 'गोयमा ! चत्तारि दारा पण्णत्ता, तं जहा - विजए वेजयंते जयंते अपराजिते "" ॥ ७०८. कहि णं भंते । लवणसमुद्दस्स विजए णामं दारे पण्णत्ते ? गोयमा ! लवणसमुहस्स पुरत्थिमपेरते धायइसंडदीवपुरत्थिमद्धस्स पच्चत्थिमेणं सीओदाए" महानदीए C. समचक्कवालयं (ता) । १०. विसमचक्कवालयं ( ता ) । ११. छ सयसहस्साइं सयं च चत्तालं ( ता ) । १२. किंचिविसेसाहिए लवणोदधिणो परिक्खेवेणं (ख, ग, ट, त्रि) । ६. च सहस्साई (ता) । १३. जी० ३।२६३-२७२ । ७. ̊कोडिकोडीणं (क, ख, ग ); 'कोडाकोडीणं १४. जी० ३।२७३-२६८ । १५. जंबुद्दीवविजयसरिसे (ता) | १६. सीताए । १. वसु (ता) | २. चरिति (क, ख, ट, त्रि) । ३. केवतियाओ (ख, ग, ट, त्रि) । ४. सोभंसु (क, ता); सोहंसु (त्रि ) । ५. एगं च (क, ख, ग, ट, त्रि) । (ट) । ८. जंबुद्दीवं णाम (क, ख, ग, ट, त्रि) । Jain Education International For Private & Personal Use Only चक्कवाल www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy