SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ तच्चा चउविहपडिवत्ती ३५६ मिल्लेणं दारेणं अणुप्पविसति, अणुप्पविसित्ता जेणेव' मणिपढिया तेणेव उवागच्छति, उवागच्छित्ता आलोए जिणसकहाणं पणामं करेति, करेत्ता जेणेव माणवर चेतियखंभे जेणेव वइरामया गोलवट्टसमुग्गका तेणेव उवागच्छति, उवागच्छित्ता वइरामए गोलवट्टसमुग्गए गेण्हइ, गेण्हित्ता विहाडेइ, विहाडेत्ता 'जिणसकहाओ गेण्हइ, गेण्हित्ता लोमहत्थगं परामसइ, परामु सित्ता जिणसकहाओ" लोमहत्थगेणं पमज्जति, पमज्जित्ता दिव्वाए दगधाराए अब्भक्खइ, अब्भक्खित्ता सरसेणं गोसीसचंदणेणं अणुलिपति, अणुलिपित्ता 'अग्गेहिं वरेहि गंधेहि मल्लेहि य अच्चेइ, अच्चेत्ता" धूवं दहति, दहित्ता वइरामएसु गोलवट्टसमुग्गएसु पक्खिवइ, पक्खि वित्ता 'वइरामए गोलवदृसमुग्गए पडिपिधेइ, पडिपिधेत्ता" वइरामए गोलवट्टसमग्गए पडिणिक्खिवइ, पडिणिक्खिवित्ता पुप्फारुहणं जाव आभरणारुहणं करेइ, करेत्ता 'लोमहत्थगं परामुसइ, परामुसित्ता" माणवकं चेतियखंभं लोमहत्थगेणं पमज्जति, पमज्जित्ता दिव्वाए दगधाराए अब्भुक्खइ, अब्भुक्खित्ता सरसेणं गोसीसचंदणेणं चच्चए दलयइ, दलइत्ता 'पुप्फारुहणं जाव आभरणारुहणं करेइ, करेत्ता आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावं करेइ, करेत्ता कयग्गाहग्ग हितकरतलपब्भट्ठविमुक्केणं दसद्धवण्णेणं कुसुमेणं पुप्फपुंजोवयारकलियं करेइ, करेता धूवं दलयइ, दलइत्ता ५१७. जेणेव मणिपेढिया जेणेव सीहासणे तेणेव तहेव दारच्चणिया । लेति २ सरसेणं गोसीसचंदणेणं अणुलिपइ २ सभाए सुधम्माए बहुमज्झदेसभाए तं चेव । त्ता अग्गेहिं वरेहि गंधेहिं मल्लेहि य अच्चिणति जेणेव सीहासणे तेणेव तहेव दारच्चणिता। २ ता धूवं दलयति २त्ता वइरामएस गोल- जेणेव देवसयणिज्जे तं चेव जेणेव खड्डागे वट्टसमुग्गएसु पडिणिक्खिवति २ ता पुप्फारुहणं महिंदज्झए तं चेव जेणेव पहरणकोसे चोप्पाले जाव आभरणारुहणं करेइ २ ता माणवक तेणेव उवागच्छति, उवागच्छित्ता पत्तेयं २ चेतियखंभं लोमहत्थएणं पमज्जति २ दिव्वाए पहरणाई लोमहत्थएणं पमज्जति, पमज्जित्ता उदगधाराए अब्भुक्खेइ २ त्ता सरसेणं गोसीस- सरसेणं गोसीसचंदणेणं तहेव सव्वं । चंदणेणं चच्चए दलयति २ पुप्फारुहणं जाव वृत्तिव्याख्या एवमस्ति-सिंहासनप्रदेशे समाआसत्तोसत्त कयग्गाह धूवं दलयति । गत्य सिंहासनस्य लोमहस्तकेन प्रमार्जनादिरूपां १. जे णं सा (ता)। पूर्ववदर्च निकां करोति, कृत्वा यत्र मणिपीठिका २. X (मव) । यत्र च देवशयनीयं तत्रोपागत्य मणिपीठिकाया ३. अच्चिणति २ (ता)। देवशयनीयस्य च प्राग्वदर्चनिकां करोति तत ४. ४ (मवृ)। उक्तप्रकारेणैव क्षुल्लकेन्द्रध्वजपूजां करोति ५.४ (मवृ)। कृत्वा च यत्र चोप्पालको नाम प्रहरणकोशस्तत्र ६. पुष्पाद्यारोपणं धूपदानं च करोति (मव)। समागत्य लोमहस्तेन परिघरत्नप्रमुखाणिप्रहरण७. ५१७-५२१ सूत्राणां पाठः वृत्तिमनुसृत्य स्वी- रत्नानि प्रमार्जयति, प्रमार्योदकधारयाऽभ्युक्षणं कृतोस्ति । “क, ख, ग, ट, त्रि' आदर्शेषु सुधर्म- चन्दनचर्चा पुष्पाद्या रोपणं धूपदानं करोति, सभाया बहुमध्यदेशभागसूत्रस्य पश्चात् कृत्वा सभायाः सुधर्माया बहमध्यदेशभागेचंनिकां सिंहासन-देवशयनीय - क्षुल्लकमहेन्द्रध्वज - पूर्ववत्करोति, कृत्वा । प्रहरणकोशसूत्राणि विद्यन्ते, यथा-जेणेव रायपसेणइयवत्तावपि अस्याः संवादित्वं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy