SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ३५८ जीवाजीवाभिगमे ४६६. जेणेव पुरथिमिल्लस्स मुहमंडवस्स दाहिणिल्ले दारे॥ ५००. जेणेव पुरथिमिल्लस्स मुहमंडवस्स पच्चत्थिमिल्ला खंभपती' ।। ५०१. जेणेव पुरथिमिल्लस्स मुहमंडवस्स उत्तरिल्ले दारे॥ ५०२. जेणेव पुरथिमिल्लस्स मुहमंडवस्स पुरथिमिल्ले दारे॥ ५०३. जेणेव पुरथिमिल्ले पेच्छाघरमंडवे जेणेव पुरथिमिल्लस्स पेच्छाघरमंडवस्स वहुमज्झदेसभाए जेणेव वइरामए अक्खाडए जेणेव मणिपेढिया जेणेव सीहासणे ॥ ५०४. जेणेव पुरथिमिल्लस्स पेच्छाघरमंडवस्स दाहिणिल्ले दारे ।। ५०५. जेणेव पुरथिमिल्लस्स पेच्छाघरमंडवस्स पच्चत्थिमिल्ला खंभपती॥ ५०६. जेणेव पुरथिमिल्लस्स पेच्छाघरमंडवस्स उत्तरिल्ले दारे ॥ ५०७. जेणेव पुरथिमिल्लस्स पेच्छाघरमंडवस्स पुरथिमिल्ले दारे॥ ५०८. जेणेव परथिमिल्ले चेइयथभे॥ ५०६. जेणेव दाहिणिल्ला भणिपेढिया जेणेव दाहिणिल्ला जिणपडिमा"॥ ५१०. जेणेव पच्चत्थिमिल्ला मणिपेढिया जेणेव पच्चत्थिमिल्ला जिणपडिमा" ॥ ५११. जेणेव उत्तरिल्ला मणिपेढिया जेणेव उत्तरिल्ला जिणपडिमा । ५१२. जेणेव पुरथिमिल्ला मणिपेढिया जेणेव पुरथिमिल्ला जिणपडिमा" ॥ ५१३. जेणेव पुरथिमिल्ले चेइयरुवखे" ॥ ५१४. जेणेव पुरथिमिल्ले महिंदज्झए । ५१५. जेणेव पुरथिमिल्ला गंदापुक्खरिणी तेणेव उवागच्छति, उवागच्छित्ता जाव" धवं दलयइ, दलइत्ता __५१६. जेणेव" सभा सुहम्मा तेणेव उवागच्छति, उवागच्छित्ता सभं सुहम्मं पुरत्थि: १. जी० ३।४६१ । दृश्यते । शेषप्रयुक्तादर्शषु पाठभेदबाहुल्यमस्ति २. जी० ३।४६२ । तच्चैवम्-तते णं तस्स विजयस्स चत्तारि ३,४. जी० ३।४६।। सामाणियसाहस्सीओ एयप्पभिति जाव सब्वि५. जी० ३।४६५। ड्ढीए जाव णाइयरवेण जेणेव सभा सुहम्मा ६. जी० ३।४६१। तेणेव उवागच्छति २ त्ता। तए णं सभं सुधम्म ७. जी० ३।४६२। अणुप्पयाहिणीकरेमाणे २ पुरथिमिल्लेणं ८,६. जी० ३।४६१ । दारेणं अणुपविसति २ आलोए जिणसकहाणं १०. जी० ३।४७० । पणामं करेति २ जेणेव मणिपेढिया तेणेव ११-१४. जी० ३।४७१। उवागच्छति २ त्ता जेणेव माणवयचेतियखंभे १५. जी० ३।४७५ । जेणेव वइरामया गोलवट्टसमुग्गका तेणेव उवा१६. जी० ३।४७६ । गच्छति २ लोमहत्थयं गेण्हति २ वइरामए १७. जी० ३।४७७ । गोलवट्टसमुग्गए लोमहत्थएण पमज्जइ २ वइ१८. प्रस्तुतसूत्रस्य पाठ: 'ता' प्रतिमनुसृत्य स्वीकृतो- रामए गोलवट्टसमुग्गए विहाडेति २ त्ता जिणस स्ति । वत्तावपि प्रायः एवमेव व्याख्यातोस्ति । कहाओ लोमहत्थएणं पमज्जति २ त्ता सुरभिणा रायपसेणइयवृत्तावपि प्रायोस्य संवादित्वं गंधोदएणं तिसत्तखुत्तो जिणसकहाओ पक्खा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy