SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ३६० जीवाजीवाभिगमे ५१८. जेणेव मणिपेढिया जेणेव देवसयणिज्जे तेणेव उवागच्छति, उवागच्छित्ता ॥ ५१६. जेणेव मणिपेढिया जेणेव खुड्डागमहिंदज्झए तेणेव उवागच्छति, उवागच्छित्ता ५२०. जेणेव पहरणकोसे चोप्पाले तेणेव उवागच्छति, उवागच्छित्ता लोमहत्थगं परामुसइ, परामुसित्ता फलिहरयणपामोक्खाइं पहरणरयणाई लोमहत्थगेणं पमज्जति, पमज्जित्ता दिव्वाए दगधाराए अब्भुक्खइ, अब्भुक्खित्ता सरसेणं गोसीसचंदणेणं चच्चए दलयति, दलइत्ता पुप्फारुहणं जाव आभरणारुहणं करेति, करेत्ता आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावं करेति, करेत्ता कयग्गाहग्गहियकरतलपब्भट्ठविमुक्केणं दसवण्णेणं कुसुमेणं पुप्फपुंजोवयारकलियं करेति, करेत्ता धूवं दलयति, दलइत्ता ५२१. जेणेव सभाए सुहम्माए बहुमज्झदेसभाए तेणेव उवागच्छति, उवागच्छित्ता ५२२. जेणेव सभाए सुहम्माए दाहिणिल्ले दारे तेणेव उवागच्छति, उवागच्छित्तादृश्यते । प्रस्तुतागमे बहूषु स्थानेषु वृत्ति- ८. जी० ३।४६५ । व्याख्यायां ताडपत्रीयप्रती अर्वाचीनादर्शभ्यः १,२. जी० ३।४६५ । महान् वाचनाभेदो दृश्यते । ३. जी० ३।४५८ । ४. ५२२-५५३ सूत्राणां संक्षिप्तपाठस्य स्वतन्त्रसूत्रविन्यासो मूलपाठे कृतोस्ति । अनेन विषयावबोधस्य जटिलता निराकृताभूत । संक्षिप्तपाठ एवमस्ति-सेसंपि दक्खिणदारं आदिकाउं तहेव णेयव्वं जाव पुरथिमिल्ला गंदापुक्खरिणी। सव्वाणं सभाणं जहा सुधम्माए सभाए तहा अच्चणिया उववायसभाए णवरि देवसयणिज्जस्स अच्चणिया। सेसासु सीहासणाण अच्चणिया । हरयस्स जहा णदाए पुक्खरिणीए अच्चणिया। ववसायसभाए पोत्थयरयणं लोम दिव्वाए उदगधाराए सरसेणं गोसीसचंदणेणं अलिपति अग्गेहिं वरेहि गंधेहि य मल्लेहि य अच्चिणति २ त्ता लोमहत्थएणं पमज्जति जाव धूवं दलयति सेसं तं चेव णंदाए जहा हरयस्स तहा। एतेषां सूत्राणां वृत्तिव्याख्यानमित्थं वर्तते-सभाया: सुधर्माया दक्षिणद्वारे समागत्याचनिका पूर्ववत्करोति, ततो दक्षिणद्वारे विनिर्गच्छति, इत ऊद्धर्वं यथैव सिद्धायतनान्निष्कामतो दक्षिणद्वारादिका दक्षिणनन्दापूष्करिणी पर्यवसाना पुनरपि प्रविशत उत्तरनन्दापूष्करिणीप्रभतिका उत्तरान्ता ततो द्वितीयं वारं निष्क्रामत: पूर्वद्वारादिका पूर्वनन्दापूष्करिणीपर्यवसानाचनिका वक्तव्या तथैव सुधर्माया: सभाया अप्यन्यनातिरिक्ता द्रष्टव्या तत: पूर्वनन्दापुष्करिण्या अर्चनिकां कृत्वोपपातसभां पूर्वद्वारेण प्रविशति, प्रविश्य च मणिपीठिकाया देवशयनीयस्य तदनन्तरं बहुमध्यदेशभागे प्राग्वदनिका विदधाति, ततो दक्षिणद्वारेण समागत्य तस्यानिकां कुरुते, अत ऊर्ध्वमत्रापि सिद्धायतनवद्दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या तत: पूर्वनन्दापुष्करिणीतोऽपक्रम्य ह्रदे समागत्य पूर्ववत्तोरणार्च निकां करोति, कृत्वा पूर्वद्वारेणाभिषेकसभायां प्रविशति, प्रविश्य मणिपीठिकायाः सिंहासनस्याभिषेकभाण्डस्य बहुमध्यदेशभागस्य च पूर्ववदर्च निकां क्रमेण करोति, तदनन्तरमत्रापि सिद्धायतनवद्दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या, तत: पूर्वनन्दापुष्करिणीत: पूर्वद्वारेणालंकारसभां पूर्वद्वारार्च निका पुरस्सरं प्रविशति, प्रविश्य मणिपीठिकाया सिंहासनस्य अलंकारभाण्डस्य बहुमध्यदेशभागस्य च क्रमेण पूर्ववदर्च निकां करोति, ततोत्रापि सिद्धायतनवदक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसाना अर्चनिका वाच्याः ततः पूर्वनन्दापुष्करिणीत: पूर्वद्वारेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy