SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ तच्चा चउव्विहपडिवत्ती ३५१ अणुप्पयाहिणीकरेमाणे-अणुप्पयाहिणीकरेमाणे पुरत्थिमेणं दारेणं अणुपविसति, अणुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छति, उवागच्छित्ता सीहासणवरगते पुरत्थाभिमुहे सण्णिसण्णे॥ ४५०. तए णं तस्स विजयस्स देवस्स 'आभिओगिया देवा आलंकारियं भंडं उवणेति ॥ ४५१. तए णं से विजए देवे तप्पढमयाए पम्हलसूमालाए दिव्वाए सुरभीए गंधकासाईए गाताई लहेति, लूहेत्ता सरसेणं गोसीसचंदणेणं गाताई अणुलिपति, अणुलिपित्ता' नासाणीसासवायवोझं चक्खुहरं वण्णफरिमजुत्तं हयलालापेलवातिरेगं धवलं कणगखचियंतकम्म आगासफलिहसमप्पभं' अहतं दिव्वं देवदूसजुयलं णियंसेइ, णियंसेत्ता हारं पिणिद्धेइ, पिणिवेत्ता अद्धहारं पिणिद्धेइ, पिणिवेत्ता एकावलि' पिणिद्धेति, पिणिवेत्ता एवं एतेणं अभिलावेणं मुत्तावलि कणगावलि रयणावलि कडगाइं तुडियाइं अंगयाइं केयूराइं दसमुद्दियाणंतक' कुंडलाइं चूडामणि चित्तरयणसंकर्ड' मउडं पिणिद्धेइ, पिणिवेत्ता 'गंथिमवेढिम-पूरिम-संघाइमेणं चउविहेणं मल्लेणं कप्परुक्खयं पिव अप्पाणं अलंकियविभूसितं करेति, करेत्ता दद्दरमलयसुगंधगंधिएहिं गंधेहिं गाताई भुकंडेति, भुकुंडेत्ता दिव्वं च सुमणदामं पिणिद्धेति ॥ ४५२. तए णं से विजए देवे केसालंकारेणं वत्थालंकारेणं मल्लालंकारेणं आभरणालंकारेणं चउव्विहेणं अलंकारेणं अलंकिते विभूसिए समाणे पडिपुण्णालंकारे सीहासणाओ अब्भुट्टेइ, अब्भुठेत्ता" अलंकारियसभाओ पुरथिमिल्लेणं दारेणं पडिनिक्खमति, पडिनिक्खमित्ता जेणेव ववसायसभा तेणेव उवागच्छति, उवागच्छित्ता ववसायसभं १. सामाणियपरिसोववण्णगा देवा आभिओगिए देवे सूरिणा अस्य व्याख्या एवं कृतास्ति-भुकुं सद्दावेंति २ एवं वयासी खिप्पामेव भो देवाणु- डंति-उद्धृलयन्ति (हस्तलिखितवृत्तिपत्र प्पिया! विजयस्स देवस्स आलंकारियं भंडं ३०२)। प्रस्तुतसूत्रादर्शषु लिपिदोषेणास्य उवणेह तेणेव ते आलंकारियं भंडं जाव पदस्य अन्यथात्वं जातमिति सम्भाव्यते । उवट्ठवेंति (क, ख, ग, ट, त्रि)। भगवतीवृत्तौ (पत्र ४७७) वाचनान्तरपाठस्य २. अणुलिपित्ता तयणंतरं च ण (क,ख,ग,ट,त्रि)। विवरणे "भुकुंडेंति त्ति उद्धृलयन्ति' इति ३. वायगेझं (क, ख); 'वाववझं (ट, त्रि)। लभ्यते । ४. सरिसप्पभं (क, ख, ट, त्रि)। ६. दिव्वं सुमणदाम पिणिधेति २ दद्दरमलयसुगंध५. एवं एकावलि (क, ख, ग, ट, त्रि)। गंधिए य गंधे पिणिधेइ २ गंथिमवेढिमपुरिम६. दसमुद्दियाणंतकं कडिसुत्तकं वेअच्छिसुत्तगं घातिमेणं चतुव्विघेणं म० (ता) अस्या अग्रिम मुरवि कंठमुरवि पालंबं (क, ख, ग, ट, त्रि); पत्रं नोपलभ्यते। दिव्वं सुमणदामं पिणिधेइ । दसमुद्दियाणंताई कडिसुत्तं (ता)। तए णं से विजए देवे गंथिमवेढिमपूरिमसंघाइ७. चित्तं रतणसंकुडुक्कडं (ता)। मेणं चउविहेणं मल्लेणं कप्परुक्खगं पिव ८. सुकुडेति (क, ख); सुकडेति (ग, ट); अप्पाणं अलंकियविभूसियं करेइ, करेत्ता पडिसुक्किडेति (त्रि); एतत्पदं जम्बूद्वीपप्रज्ञप्ते: पुण्णालंकारे सीहासणाओ अब्भुठेइ (मवृ) । (३१२१०) सूत्रस्याधारेण स्वीकृतः, हीरविजय Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy