SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमे अप्पेगतिया देवा ओवयंति', अप्पेगतिया देवा उपयंति, अप्पेगतिया देवा परिवयंति, अप्पेगतिया देवा ओवयंति उप्पयंति परिवयंति, अप्पेगतिया देवा जलंति, अप्पेगतिया देवा तवंति, अप्पेगतिया देवा पतवंति अप्पेगतिया देवा जलंति तवंति पतवंति अप्पेगइया देवा गज्जंति, अप्पेगइया देवा विज्जुयायंति अप्पेगइया देवा वासं वासंति, अप्पेगइया देवा गज्जति विज्जुयायंति वासं वासंति, 'अप्पेगतिया देवा देवसन्निवार्य करेंति", अप्पेगतिया देवा देवक्कलि करेंति अप्पेगइया देवा देवकहकहं करेंति, अप्पेगतिया देवा देवदुदुहगं करेंति, 'अप्पेगतिया देवा देवसन्निवायं देवउक्कलियं देवकहकहं देवदुदुहगं करेंति", 'अप्पेगतिया देवा देवज्जोयं करेंति अप्पेगतिया देवा विज्जुयारं करेंति", अप्पेगतिया देवा लक्खेवं कति अप्पेगतिया देवा देवज्जोयं विज्जुयारं चेलुवखेवं करेंति, अप्पेगतिया देवा उप्पलहत्थगता जाव सहस्रपत्तहत्थगता' बंदणकलसहत्थगता जाव धूवकडुच्छुयहत्थगता - चित्तमाणंदिया पीइमणा परमसोमणस्सिया' हरिसवसविसप्पमाणहियया विजयाए रायहाणीए सव्वतो समंता आधावंति परिधावति ॥ ४४८ तए णं तं विजयं देवं चत्तारि सामाणियसाहस्सीओ चत्तारि अग्गमहिसीओ सपरिवाराओ जाव' सोलसआय रक्खदेवसाहस्सीओ, अण्णे य बहवे विजयरायहाणी - वत्थव्वा वाणमंतरा देवा य देवीओ य तेहिं वरकमलपतिट्ठाणेहिं जाव अट्ठसहस्सेणं' सोवण्णियाणं कलसाणं तं चेव जाव अट्ठसहस्सेणं भोमेज्जाणं कलसाणं सव्वोदगेहि सव्वमट्टियाहि सव्वतुरेहिं सव्वपुप्फेहि जाव सव्वोसहिसिद्धत्थएहिं सव्विड्ढीए जाव निग्घोसना इयरवेणं महया - महया इंदाभिसेएणं अभिसिंचंति अभिसिंचित्ता पत्तेयं-पत्तेयं करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासि - जय जय नंदा ! जय-जय भद्दा ! जय जय नंदा भद्दं ते, अजिजिणाहि, जियं पालयाहि, अजितं जिणाहि सत्तुपक्खं, जितं पालया हि मित्तक्खं, जियमज्झे साहि तं देव ! निरुवसग्गं, इंदो इव देवाणं, चंदो इव ताराणं चमरो इव असुराणं, धरणो इव नागाणं, भरहो इव मणुयाणं, बहूणि पलिओवमाइं बहूणि सागरो ३५० माण बहूणि पओिवम - सागरोवमाणि चउन्हं सामाणियसाहस्सीणं जाव आयरक्खदेवसाहसीणं विजयस्स देवस्स विजयाएं रायहाणीए, अण्णेसि च बहूणं विजयरायहाणि - वत्थव्वाणं वाणमंतराणं देवाणं देवीण य आहेवच्चं जाव" आणा - ईसर - सेणावच्चं कारेमाणे पालेमाणे विहराहित्ति कट्टु महता - महता सद्देणं जय-जय सद्दं परंजंति ॥ ४४६. तए णं से विजए देवे महया - महया इंदाभिसेएणं अभिसित्ते समाणे सीहासणाओ अब्भुट्ठे, अब्भुट्ठेत्ता अभिसेयसभाओ पुरत्थिमेणं दारेणं पडिनिक्खमति, पडिनिक्खमित्ता जेणेव अलंकारियसभा तेणेव उवागच्छति, उवागच्छित्ता अलंकारियसभ १. उप्पयंति (क, ख, ग, ट, त्रि) । २. णिवयंति (क, ख, ग, ट, त्रि) । ३. X (मवृ) । ४. अप्येककास्त्रीण्यप्येतानि कुर्वन्ति (मवु ) । ५. X (मवृ) । ६. सहस्सपत्तघंटा हत्थगता ( क, ख, ग, ट, त्रि ) । Jain Education International ७. सं० पा० - हट्ठतुट्ठा जाव हरिसवसविसप्प माहियया । ८. जी० ३।४४६ । 8. अट्ठसतेणं (क, ख, ग, ट, त्रि) । १०. जी० ३।३५० । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy