SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ३४६ जीवाजीवाभिगमे गच्छंति, उवागच्छित्ता पुक्खरोदगं गेहंति, गेण्हित्ता जाई तत्थ उप्पलाई जाव सह सपत्ताई ताई गति, गिहित्ता जेणेव समयखेत्ते जेणेव भरहेरवयाई वासाई जेणेव मागधवरदामपभासाई तित्थाई तेणेव उवागच्छंति, उवागच्छित्ता तित्थोदगं गिण्हंति, गिण्हित्ता तित्थमट्टियं गेहंति, गेण्हित्ता जेणेव गंगा-सिंधु-रत्ता-'रत्तवतीओ महानदीओ" तेणेव उवागच्छंति, उवागच्छित्ता सरितोदगं गेहंति, गेण्हित्ता उभयतडमट्टियं गेण्हंति, गेण्हित्ता जेणेव चुल्लहिमवंत - सिहरिवासधरपव्वता तेणेव उवागच्छंति, उवागच्छित्ता 'सव्वतुवरे सव्वपुष्फे सव्वगंधे सव्वमल्ले" सव्वोसहिसिद्धत्थए य गिण्हंति, गिण्हित्ता जेणेव पउमद्दह - पुंडरीया' तेणेव उवागच्छंति, उवागच्छित्ता दहोदगं गेण्हंति, गेण्हित्ता जाई तत्थ उप्पलाई जाव सहस्सपत्ताई ताई गेव्हंति, गेण्हित्ता जेणेव हेमवय- हेरण्णवयाई वासाई जेणेव रोहियरोहितंस - सुवण्णकूल- रुप्पकूलाओ महानदीओ तेणेव उवागच्छंति, उवागच्छित्ता सलिलोदगं हंति, गेव्हित्ता उभयतडमट्टियं गेण्हंति, गेण्हित्ता जेणेव 'सद्दावाति-वियडावाति"वेतढपव्वता तेणेव उवागच्छंति, उवागच्छित्ता सव्वतुवरे जाव सव्वोस हिसिद्धत्थए य हंति हित्ता जेणेव महाहिमवंत - रुप्पि - वासधरपव्वता तेणेव उवागच्छंति, उवागच्छिता " सव्वतुवरे जाव सव्वोसहिसिद्धत्थए य गेहंति, गेव्हित्ता' जेणेव महापउमद्दह -महापुंडरीयद्दहा तेणेव उवागच्छंति, उवागच्छित्ता दहोदगं गेहंति, गेण्हित्ता जाई तत्थ उप्पलाई " " जाव सहसपत्ताई ताई गेण्हंति, गेण्हित्ता जेणेव 'हरिवास - रम्मगवासाइं"" जेणेव हरि"हरिकंत- नरकंत - नारिकंताओ महानदीओ" तेणेव उवागच्छंति, उवागच्छित्ता सलिलोदगं हंति, हित्ता उभयतडमट्टियं गेव्हंति, गेण्हित्ता जेणेव 'गंधावाति मालवंतपरियागा"वट्टवेयड्ढपव्वया तेणेव उवागच्छंति, उवागिच्छत्ता ""सव्वतुवरे जाव सव्वोसहिसिद्धत्थए य गेहंति, गेण्हित्ता जेणेव णिसह - नीलवंत - वासहरपव्वता तेणेव उवागच्छंति, उवागच्छित्ता सव्वतुवरे" "जाव सव्वोसहिसिद्धत्थए य गेव्हंति, गेव्हित्ता जेणेव तिगिच्छिदह"- केसरिदहा तेणेव उवागच्छंति, उवागच्छित्ता दहोदगं गेण्हंति, गेण्हित्ता जाई तत्थ उप्पलाई " " जाव १. रत्तवत्ती सलिला ( क, ख, ग, ट, त्रि) । २. सलिलोदक ( राय० सू० २७६ ) । ३. उभओतड' (क, ख, ग, ट, त्रि); उभयं तड° (ता) । ४. सव्वतूयरे ( राय०सू० २७६ ); 'तुवर:, तूवर : ' ' इति शब्दद्वयमपि दृश्यते । ५. 'क,ख,ग,ट, त्रि' आदर्शषु चिन्हाङ्कितपाठस्य पुरतः प्रत्येकपदस्याग्रे यकारो विद्यते, यथा 'सव्वतूवरे य' इत्यादि । ६. दहा दहा (ता) | ७. एरण° (क,ख,ग,ट, त्रि ) । ८. सद्दावइमालवंतपरियागा ( क, ख, ग, ट, त्रि); स्वीकृतपाठः वृत्त्यनुसारी वर्तते । द्रष्टव्यं ठाणं Jain Education International ४३०७ सूत्रस्य पादटिप्पणम् । ६. सं० पा० सव्वपुप्फे तं चैव । १०. सं० पा० - उप्पलाई तं चेव । ११. हरिवासरमावासाई (क, ख ) ; हरिवासे रम्मावासेति (ग,त्रि) । १२. X ( क,ख,ग,ट, त्रि) । १३. सलिलाओ ( क, ख, ग, ट, त्रि) । १४. विडावतिगंधावति ( क, ख, ग, ट, त्रि) । १५. सं० पा० – सव्वपुप्फे तं चैव । १६. सं० पा० -- सव्वतुवरे य तहेव । १७. तिििछदह ( क ) । १८. सं० पा० - उप्पलाई तं चैव । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy