SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ तच्चा चउग्विहपडिवत्ती ३४७ सहस्सपत्ताई ताई हंति, गेण्हित्ता जेणेव पुव्वविदेहावरविदेहवासाइं जेणेव सीया- सीओयाओ महाणईओ "तेणेव उवागच्छंति, उवागच्छित्ता सलिलोदगं गेव्हंति, गेण्हित्ता उभयतडमट्टियं गेहंति, गेण्हित्ता जेणेव सव्वचक्कवट्टिविजया जेणेव सव्वमागहवरदामपभासाई तित्थाई' "तेणेव उवागच्छति, उवागच्छित्ता तित्थोदगं गिण्हंति, गिव्हित्ता तित्यमट्टिय हंति, गेण्हित्ता जेणेव सव्ववक्खारपव्वता तेणेव उवागच्छंति, उवागच्छित्ता सव्वतुवरे जाव सव्वोसहि सिद्धत्थए य गेण्हंति, गेण्हित्ता जेणेव सव्वंतरणदीओ तेणेव उवागच्छंति, उवागच्छित्ता सलिलोदगं गेण्हंति, गेण्हित्ता' 'उभयतडमट्टियं गेण्हिंति, गेव्हित्ता जेणेव मंदरे पव्वते जेणेव भहसालवणे तेणेव उवागच्छंति, उवागच्छित्ता सव्वतुवरे जाव सव्वोसहिसिद्धत्थ य गिति, गिव्हित्ता जेणेव णंदणवणे तेणेव उवागच्छंति, उवागच्छित्ता सव्वतुवरे जाव सव्वोसहिसिद्धत्थए य सरसं च गोसीसचंदणं गिण्हंति, गिव्हित्ता जेणेव सोमणसवणे तेणेव उवागच्छंति, उवागच्छिता सव्वतुवरे जाव सव्वोसहिसिद्धत्थए य सरसं च गोसीसचंदणं दिव्वं च सुमगदामं गेण्हंति, गेण्हित्ता जेणेव पंडगवणे तेणेव उवागच्छंति, उवागच्छित्ता सव्वतुवरे जाव सव्वोसहिसिद्धत्थए य सरसं च गोसीसचंदणं दिव्वं च सुमणदामं दद्दरमलयसुगंधिए गंधे गेव्हंति, गेण्हित्ता एगतो मिलंति', मिलित्ता जंबुद्दीवस्स पुरत्थि - मिल्लेणं दारेणं णिग्गच्छंति, णिग्गच्छित्ता ताए उक्किट्ठाए' तुरियाए चलाए चंडाए सिग्घाए उद्धुयाए जइणाए छेयाए दिव्वाए देवगतीए तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झंमज्झेणं वीईवयमाणा-वीईवयमाणा जेणेव विजया रायहाणी तेणेव उवागच्छंति, उवागच्छत्ता विजयं रायहाणि अणुप्पयाहिणं करेमाणा - करेमाणा जेणेव अभिसेयसभा जेणेव विज देवे तेणेव उवागच्छंति, उवागच्छित्ता करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु जएणं विजएणं वद्धावेंति, वद्धावेत्ता विजयस्स देवस्स तं महत्थं महग्घं महरिहं विपुलं अभिसेयं उट्ठति ॥ ४४६. तए णं तं विजयं देवं चत्तारि सामाणियसाहस्सीओ चत्तारि अग्गमहिसीओ सपरिवाराओ, तिणि परिसाओ सत्त अणिया सत्त अणियाहिवई सोलस आयरक्खदेवसाहसीओ अण्णे य बहवे विजयरायधाणिवत्थव्वगा वाणमंतरा देवाय देवीओ य तेहि साभाविएहिं उत्तरवेउव्विएहि य वरकमलपतिट्ठाणेहि सुरभिवरवारिपडिपुण्णेहि चंदण - कयचच्चाएहिं' आविद्धकंठगुणेहिं पउमुप्पल विधाणेह सुकुमालकरतलपरिग्गहिएहि अट्ठसहस्सेणं' । सोवण्णियाणं कलसाणं रूप्पामयाणं मणिमयाणं जाव अट्टसहस्सेणं भोमेज्जाणं कलसाणं सव्वोदएहिं सव्वमट्टियाहि सव्वतुवरेहि सव्वपुप्फेहिं सव्वगंधेहि सव्वमल्लेह सव्वोसहिसिद्धत्थएहि य सव्विड्डीए सव्वजुतीए सव्वबलेणं सव्वसमुदएणं सव्वायरेणं १. सं० पा० - जहा ईओ । २. सं० पा०- - तित्थाई तहेव जहेव । ३. सं० पा०-- गेव्हित्ता तं चैव । ४. मेलंति (क, ख ) 1 ५. सं० पा० – उक्किट्ठाए जाव दिव्वाए । Jain Education International ६ 'चच्चातेहिं (क, ख, ग, त्रि) । ७. करतलसुकुमालकोमलपरिग्गहिएहिं ( क, ख, ग, ट, त्रि ) । ८. असते ( क,ख,ग,ट) । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy