SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ तच्चा चउन्विहपडिवत्ती ३४५ हरए तेणेव उवागच्छति, हरयं अणुपदाहिणं करेमाणे-करेमाणे पुरथिमेणं तोरणेणं अणप्पविसति, अणुप्पविसित्ता पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहति, पच्चोरुहित्ता हरयं ओगाहति, ओगाहित्ता' जलमज्जणं करेति, करेत्ता जलकिडं करेति, करेत्ता आयते चोखे परमसूइभूते हरयाओ पच्चुत्तरति, पच्चुत्तरित्ता जेणामेव अभिसेयसभा तेणामेव उवागच्छति, उवागच्छित्ता अभिसेयसभं पदाहिणं करेमाणे पुरथिमिल्लेणं दारेणं अणुपविसति, अणुपविसित्ता जेणेव सोहासणे तेणेव उवागच्छति, उवागच्छित्ता सीहासणवरगते पुरत्थाभिमुहे सण्णिसण्णे ॥ ४४४. तए णं तस्स विजयस्स देवस्स सामाणियपरिसोववण्णगा देवा आभिओगिए देवे सद्दावेंति सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! विजयस्स देवस्स महत्थं महग्धं महरिहं विपुलं इंदाभिसेयं उवट्ठवेह ।। - ४४५. तए णं ते आभिओगिया देवा सामाणियपरिसोववण्णेहिं देवेहिं एवं वत्ता समाणा हद्वती'- चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाण हियया करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट एवं देवा ! तहत्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणित्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमंति, अवक्कमित्ता वेउब्वियसमुग्घाएणं समोहणंति', समोहणित्ता संखेज्जाई जोयणाई दंडं णिसिरंति, तं जहा-रयणाणं जाव' रिढाणं अहाबायरे पोग्गले परिसाउंति, परिसाडित्ता अहासुहमे पोग्गले परियायंति, परियाइत्ता दोच्चंपि वेउव्वियसमुग्धाएणं समोहण्णंति, समोहणित्ता अदृसहस्सं सोवणियाणं कलसाणं, अट्ठसहस्सं रुप्पामयाणं" कलसाणं, अट्ठसहस्सं मणिमयाणं, अट्ठसहस्सं सुवण्णरुप्पामयाणं, अट्ठसहस्सं सुवण्णमणिमयाणं, अट्ठसहस्सं रुप्पामणिमयाणं, अट्ठसहस्सं सुवण्णरुप्पामणिमयाणं, अट्ठसहस्सं भोमेज्जाणं, अट्ठसहस्सं भिंगाराणं, एवंआयंसगाणं थालाणं पातीणं सुपतिट्ठकाणं मणगुलियाणं वातकरगाणं, चित्ताणं रयणकरंडगाणं, पुप्फचंगेरीणं जाव लोमहत्थगचंगेरीणं, पुप्फपडलगाणं जाव लोमहत्थगपडलगाणं, सीहासणाणं छत्ताणं चामराणं', तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं झयाणं, असहस्स धूवकडुच्छ्याणं विउव्वंति, विउव्वित्ता 'ते साभाविए य विउव्विए य कलसे य जाव धवकडुच्छुए य गेण्हंति, गेण्हित्ता विजयातो रायहाणीतो पडिणिक्खमंति, पडिणिक्खमित्ता" ताए उक्किट्ठाए' 'तुरियाए चवलाए चंडाए सिग्याए उद्धृयाए जइणाए छेयाए' दिव्वाए देवगतीए तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झंमज्झेणं वीईवयमाणा-वीईवयमाणा जेणेव खीरोदे समुद्दे तेणेव उवागच्छंति, उवागच्छित्ता खीरोदगं गिण्हंति, गिण्हित्ता जाई तत्थ उप्पलाइं जाव' सहस्सपत्ताइं ताइं गिण्हंति, गिण्हित्ता जेणेव पुक्खरोदे समुद्दे तेणेव उवा १. ओगाहित्ता जलावगाहणं करेति २ ता (क,ख, ___ ग,ट,त्रि)। २. सं० पा०-हतुट्ट जाव हियया । ३. समोहणंति (क,ख,ग,ट,त्रि)। ४. जी० ३७।४। ५. रुप्पमयाणं (क,ख,ग,ट,त्रि) सर्वत्र । ६. चामराणं अवपडगाणं बट्टकाणं तवसिप्पाणं खोरगाणं पीणगाणं (क,ख,गट,त्रि ) । ७. गेण्हंति (ता); चिन्हाङ्कितः पाठो वृतौ व्याख्यातो नास्ति। ८. सं० पा०-उक्किदाए जाव दिव्वाए। ९. जी. ३१२८६। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy