SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ तच्चा चविपडिवत्ती ३२६ अदुत्तरं च णं गोयमा ! विजयस्स णं दारस्स सासए णामधेज्जे पण्णत्ते - जंण कयाइ fears for ण कयाइ ण भविस्सइ,' भुवि च भवति य भविस्सति य धुवे fore सास अक्ख' अवट्ठिए णिच्चे " || विजयाए रायहाणीए अधिकारो ३५१. कहि णं भंते! विजयस्स देवस्स विजया णाम रायहाणी पण्णत्ता ? गोयमा ! विजयस्स णं दारस्स पुरत्थिमेणं तिरियमसंखेज्जे दीवसमुद्दे वीतिवतित्ता अण्णंमि जंबुद्दीवे दीवे वारस जोयणसहस्साइं ओगाहित्ता, एत्थ णं विजयस्स देवस्स विजया णाम रायहाणी पण्णत्ता - वारस जोयणसहस्साइं आयाम - विक्खंभेणं, सत्ततीसं जोयणसहस्साइं नव य अडयाले जोयणसए किचिविसेसाहिया परिक्खेवेणं पण्णत्ता ॥ ३५२. सा णं एगेणं पागारेणं सव्वतो समंता संपरिक्खित्ता । से णं पागारे सत्तसीसं जोयणाई अद्धजोयणं च उड्ढं उच्चत्तेणं, मूले अद्धतेरस जोयणाई विक्खंभेणं, मज्झे ‘सक्कोसाइं छ” जोयणाइं विक्खंभेणं, उप्पि तिणि सद्धकोसाइं जोयणाई विक्खंभेणं, मूले विच्छिण्णे मज्झे संखित्ते उप्पि तणुए बाहि वट्टे अंतो चउरंसे गोपुच्छसंठाणसंठिते सव्वकणगामए अच्छे जाव पडिरूवे ॥ ३५३. से णं पागारे णाणाविहपंचवण्णेहिं कविसीसएहि उवसोभिए, तं जहा - किन्हे - हि जाव सुक्किलेहिं । तेणं कविसीसका अद्धकोसं आयामेणं, पंचधणुसताई विक्खभेणं, सोणमद्धको उड्ढ उच्चत्तेणं, सव्वमणिमया अच्छा जाव पडिरूवा ॥ ३५४. विजयाए णं रायहाणीए एगमेगाए बाहाए पणुवीसं पणुवीसं दारसतं भवतीति मक्खायं । ते णं दारा बावट्ठ जोयणाई अद्धजोयणं च उड्ढ उच्चत्तेणं, एक्कतीसं जोयणाई कोसं च विक्खंभेणं', तावतियं चेव पवेसेणं, सेता वरकणगथूभियागा 'वण्णओ जाव' वणमालाओ || ३५५. तेसि णं दाराणं उभओ पासि दुहओ णिसीहियाए दो-दो पगंठगा पण्णत्ता । ते णं पगंठगा एक्कतीसं जोयणाई कोसं च आयाम - विक्खंभेणं, पन्नरस जोयणाई अड्ढाइज्जेय कोसे बाहल्लेणं पण्णत्ता सव्ववइरामया अच्छा जाव पडिरूवा । तेसि णं पगंठगाणं उप्पि पत्तेयं-पत्तेयं पासायवडेंसगा पण्णत्ता । ते णं पासायवडेंसगा एक्कतीसं जोयणाई १. सं० पा० भविस्सइ जाव अवट्ठिए । २. चिह्नाङ्कितः पाठः 'ता' प्रती मलयगिरिवृत्तो च नैव लभ्यते । शान्तिचन्द्रसूरिणा जम्बूद्वीपप्रज्ञप्तिवृत्तौ ( पत्र ६३ ) एतस्य सूत्रस्य विषये एवं टिप्पणीकृतास्ति - एतत् सूत्रं वृत्तावदृष्टव्याख्यानमपि जीवाभिगमसूत्रबह्वादशेष दृष्टत्वाल्लिखितमस्तीति । ३. छ सकोसाई (क, ख, ट, ता) । ४. देणं अद्ध' (क, ख, ट, ठा) । Jain Education International ५. आयामविक्खंभेणं ( क, ख, ट, ता ) । ६. जी० ३।३००-३०६ ॥ ७. ईहामिय तहेव जहा विजए दारे जाव तवणिज्ज वालुगपत्थडा सुहफासा सस्सिरीया सरूवा पासादीया ४ तेसि णं दाराणं उभयो पासिं दुहओ णिसीहियाए दो-दो चंदणकलसपरिवाडीओ पण्णत्ताओ तहेव भाणियव्वं जाव वणमालाओ (क, ख, ग, ट, त्रि) । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy