SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमे कोसं च उड्ढं उच्चत्तेणं, पन्नरस जोयणाई अड्ढाइज्जे य कसे आयाम-विक्खंभेणं,' अब्भुग्गयमूसित-पहसिया विव वण्णओ उल्लोगा सीहासणाइं जाव' मुत्तादामा सेसं इमाए गाहाए अणुगंतव्वं, तं जहा तोरण मंगलया सालभंजिया णागदंतएसु दामाई। संघाडं पंति वीधी मिधुण लता सोत्थिया चेव ॥१॥ वंदणकलसा भिंगारगा य आदंसगा य थाला। पातीओ य सुपतिट्ठा मणोगुलिया वातकरगा य ॥२॥ चित्ता रयणकरंडा हयगय णरकंठका य। चंगेरी पडला सीहासण छत्त चामरा उवरि भोमा य ॥३॥ एवामेव सपुव्वावरेणं विजयाए रायहाणीए एगमेगे दारे असीतं-असीतं केउसहस्सं भवतीति मक्खायं ॥ ३५६. 'तेसि णं दाराणं पुरओ" सत्तरस-सत्तरस भोमा पण्णत्ता। तेसि णं भोमाणं 'भूमिभागा उल्लोया य भाणियव्वा" 'तेसि णं भोमाणं बहुमज्झदेसभाए जेते नवमनवमा भोमा, तेसि णं भोमाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं सीहासणा पण्णत्ता । सीहासणवण्णओ जाव' दामा जहा हेट्ठा । एत्थ णं अवसेसेसु भोमेसु पत्तेयं-पत्तेयं सीहासणा पण्णत्ता ॥ ३५७. तेसि णं दाराणं उवरिमागारा सोलसविधेहिं रयणेहिं उवसोभिया तं चेव जाव' छत्ताइछत्ता । एवामेव पुव्वावरेण विजयाए रायहाणीए पंच दारसता भवंतीति मक्खाया“ ॥ ३५८. विजयाए णं रायहाणीए चउद्दिसिं पंच-पंच जोयणसताइं अवाहाए, एत्थ णं चत्तारि वणसंडा पण्णत्ता, तं जहा-'असोगवणे सत्तिवण्णवणे चंपगवणे चूतवणे"। 'पव्वेण असोगवणं, दाहिणतो होइ सत्तिवण्णवणं । अवरेणं चंपगवणं, चूयवणं उत्तरे पासे ॥१॥ १. अतोने क, ख, ग, ट, त्रि' संकेतितादर्शेषु पाठ- ७. जी० ३।३४६-३४६ । संक्षेपस्य भिन्ना पद्धतिरस्ति, सा चैवं विद्यते- ८. चिन्हांकितपाठस्थाने 'ता' प्रती एवं पाठोस्ति सेसं तं चेव जाव समुग्गया णवरं बहुवयणं -तेसि णं भोम्माणं अंतो बहुसमर तेसिणं भाणितव्वं । विजयाए णं रायहाणीए एगमेगे भोमाणं बहुमज्झदेसभाए। जेते णवमा-णवमा दारे असयं सेयाणं चउविसाणाणं णागवर- भोम्मा तेएसिणं भोम्मा। बहुमज्झ पत्तेयं २ केऊणं। मणिपेढिया सीहासरिठेहिं । तेसि णं दाराणं २. जी० ३।३०७-३३५ । उप्पि अट्ठमंगलगा सतसहस्सपत्तहत्थगा। ३. विजयाए णं रायहाणीए एगमेगे दारे (क, ख, ६. पुरत्थिमेणं दाहि पच्च उत्त (ता)। ग, ट, ता, त्रि)। १०. 'क, ख, ग, ट, त्रि' आदर्शेषु गाथायाः स्थाने ४. जी. ३१३३६-३३७। उल्लोया य पउमलया- एष पाठो लभ्यते-पूरस्थिमेणं असोगवणे __ भत्तिचित्ता (क, ख, ग, ट, ता, त्रि)। दाहिणेणं सत्तवण्णवणे पच्चत्थिमेणं चंपगवणे ५. जी० ३।३३८-३४५ । उत्तरेणं चूतवणे । प्रस्तुतसूत्रस्य वृत्तौ पुव्वेण ६. भद्दासणा (क, ख, ग, ट, त्रि)। असोगवणं इत्यादिरूपा गाथा पाठसिद्धा।' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy