SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३२८ जीवाजीवाभिगमे साहस्सीओ" । 'अवसेसेसु भोमेसु पत्तेयं-पत्तेयं सीहासणे पण्णत्ते॥ ३४६. विजयस्स णं दारस्स उवरिमागारे' सोलसविहेहिं रतणेहिं उवसोभिते,' तं जहा–रयणेहिं वइरेहिं वेरुलिएहिं जाव' रिठेहिं ।। ३४७. विजयस्स णं दारस्स उप्पि' अट्ठमंगलगा पण्णत्ता, तं जहा--सोत्थियसिरिवच्छ जाव दप्पणा सव्वरयणामया अच्छा जाव पडिरूवा ।। ३४८. विजयस्सणं दारस्स उप्पि बहवे कण्हचामरज्झया जाव" सव्वरयणामया अच्छा जाव पडिरूवा॥ ३४६. विजयस्स" णं दारस्स उप्पि बहवे छत्तातिछत्ता तहेव ॥ ३५०. से केणढेणं भंते ! एवं वुच्चति-विजए णं दारे विजए णं दारे ? गोयमा ! विजए णं दारे विजए णाम देवे 'महिड्ढीए महज्जुतीए" 'महाबले महायसे महेसक्खे महाणभावे" पलिओवमद्वितीए परिवसति। से णं तत्थ चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं, विजयस्स णं दारस्स विजयाए रायहाणीए अण्णेसि च बहूणं 'विजयाए रायहाणीए वत्थव्वगाणं" देवाणं देवीण य आहेवच्चं" •पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणा-ईसर सेणावच्चं कारेमाणे पालेमाणे महयायनट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-घण-मुइंग-पडुप्पवाइयरवेणं० दिव्वाइं भोगभोगाई भुजमाणे विहरइ । से तेणठेणं गोयमा ! एवं वुच्चति--विजए दारे-विजए दारे । १. ४ (ता, मवृ)। वृत्ती (पत्र ६२) एतस्मिन् विषये एवं २. भद्दासणा पण्णत्ता (क, ख, ग, ट, त्रि); टीकितम्-'विजयस्स णं दारस्स उप्पि बहवे अवसेसेसु णं भोम्मेसु बहुमज्झदेसभाए पत्तेयं २ किण्हचामरझया जाव सव्वरयणामया अच्छा सीहासणे पं वण्णओ णवरं परिवारो णत्थि जाव पडिरूवा। विजयस्स णं दारस्स उप्पि (ता); अवशेषेषु प्रत्येक-प्रत्येक सिंहासनम- बहवे छत्ताइछत्ता तहेव' 'विजयस्स णं दारस्स परिवारं सामानिकादिदेवयोग्यभद्रासनरूपपरि- उप्पि बहवे किण्हचामरज्झया' इत्यादि सूत्रवाररहितं प्रज्ञप्तम् (मवृ)। पाठः जीवाभिगमसूत्रबहादशेष दष्टत्वाल्लि३. उवरिमागार (क, ग, त्रि); उत्तिमा (ख, खितोस्ति, स च पूर्ववद् व्याख्येयः, वृत्तौ तु ___ट, ता)। केनापि हेतुना व्याख्यातो नास्तीति । ४. उवसोभिता (क, ख, ग, ट, त्रि)। १०. जी० ३।२६० । ५. जी० ३७॥ १२. जी० ३।२६१। ६. उप्पि बहवे (क, ख, ग, ट, त्रि); उवरि १३. सं० पा०-महज्जुतीए जाव महाणुभावे । १४. महासोक्खे (मवृपा)। ७. अतोग्रे 'ता' प्रतौ भिन्ना वाचनास्ति-जाव १५. x (म)। सतसहस्सपत्तहत्थगा। १६. परिवसति महिड्ढीए फा हारविरायतवच्छे जाव ८. जी० ३।२८६। दसदिसाओ उज्जोवे (ता)। ६,११. ३४८, ३४६ सूत्रे मलयगिरिणा नैव १७. वाणमंतराणं (ता)। व्याख्याते । शांतिचन्द्रसुरिणा जम्बूद्वीपप्रज्ञप्ति- १८. सं० पा०—आहेवच्चं जाव दिव्वाई। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy