SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ तच्चा चउविहपडिवत्ती ३२७ चउविसाणाणं णागवरकेऊणं । एवामेव सपुव्वावरेणं विजयदारे असीयं' केउसहस्सं भवतित्ति मक्खायं ।। ३३६. विजये णं दारे णव भोमा' पण्णत्ता । तेसि णं भोमाणं अंतो बहुसमरमणिज्जा भूमिभागा पण्णत्ता जाव' मणीणं फासो॥ __ ३३७. तेसि णं भोमाणं उप्पि उल्लोया पउमलयाभत्तिचित्ता जाव' सामलया भत्तिचित्ता सव्वतवणिज्जमया अच्छा जाव पडिरूवा ।। ३३८. तेसि णं भोमाणं बहुमज्झदेसभाए जेसे पंचमे भोमे', तस्स णं भोमस्स बहुमज्झदेसभाए', एत्थ णं महं एगे सीहासणे पण्णत्ते । सीहासणवण्णओ विजयद्से अंकूसे जावदामा चिट्ठति ॥ ३३६. तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरथिमेणं, एत्थ णं विजयस्स देवस्स चउण्हं सामाणियसहस्साणं चत्तारि भद्दासणसाहस्सीओ पण्णत्ताओ। ३४०. तस्स णं सीहासणस्स पुरत्थिमेणं, एत्थ णं विजयस्स देवस्स चउण्हं अग्ममहिसीणं सपरिवाराणं चत्तारि भद्दासणा पण्णत्ता। ३४१. तस्स णं सीहासणस्स दाहिणपुरथिमेणं, एत्थ णं विजयस्स देवस्स अभितरियाए परिसाए अट्ठण्हं देवसाहस्सीणं अट्ठ भद्दासणसाहस्सीओ पण्णत्ताओ। ३४२. तस्स णं सीहासणस्स दाहिणेणं, एत्थ णं विजयस्स देवस्स मज्झिमियाए परिसाए दसण्हं देवसाहस्सीणं दस भद्दासणसाहस्सीओ पण्णत्ताओ॥ ३४३. तस्स णं सीहासणस्स दाहिणपच्चत्थिमेणं, एत्थ णं विजयस्स देवस्स बाहिरियाए परिसाए बारसण्हं देवसाहस्सीणं बारस भद्दासणसाहस्सीओ पण्णत्ताओ ।। ३४४. तस्स णं सीहासणस्स पच्चत्थिमेणं, एत्थ णं विजयस्स देवस्स सत्तण्हं अणियाहिवतीणं सत्त भद्दासणा पण्णत्ता ।। ३४५. तस्स णं सीहासणस्स 'पुरत्थिमेणं दाहिणणं पच्चत्थिमेणं उत्तरेणं, एत्थ णं"" विजयस्स देवस्स सोलस आयरक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सीओ पण्णत्ताओ। 'तं जहा-पुरत्थिमेणं चत्तारि साहस्सीओ, एवं चउसुवि जाव उत्तरेणं चत्तारि १६२ सूत्रस्य पादटिप्पणम्) हस्तलिखितवृत्ता- एत्थ णं महं एगा मणिपेढिया पण्णत्ता जोयणं वपि 'ऋच्छ' इति पदं दृश्यते । जम्बूद्वीप- आयाम-विक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वप्रज्ञप्तिवृत्तौ (पत्र ६०) 'विग इति पदं मणीमयी अच्छा जाव पडिरूवा। तीसे णं व्याख्यातमस्ति। मणिपेढियाए उप्पि महं एगे सीहासणे प १. आसीयं (क, ख, ग, ता)। वण्णओ विजयदूसे अंकुसे कुंभिक्केसु जाव २. भोम्मा (ता) सर्वत्र । सिरीए अतीव २। ३. जी० ३।२७५-२८४ । ७. जी० ३।३११। ४. जी० ३।२६८। ८. विजयदूसे जाव (क, ख, ग, ट, त्रि)। ५. भोम्मे (क, ख, ग, ट, ता, त्रि) । ६. जी० ३।३११-३१३ । ६. अतोने 'ता' प्रतौ भिन्ना वाचना दृश्यते- १०. सव्वतो समंता (ता, मव) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy