SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमे पागच्छत्तातिछत्तकलिया तुंगा गगणतलमणु लिहंत सिहरा' जालंतररयण' पंजरुम्मिलितव्व fear भियागा वियसियसयवत्त- पोंडरीय-तिलक रयणद्धचंदचित्ता' अंतो वाहिं च सण्हा तवणिज्जवालुयापत्थडा सुहफासा सस्सिरीयरूवा पासादीया दरिसणिज्जा अभिवा परूिवा ॥ ३२२ ३०८. तेसि णं पासायवडेंसगाणं उल्लोया पउमलयाभत्तिचित्ता जाव' सामलयाभत्तिचित्ता सव्वतवणिज्जमया अच्छा जाव पडिरूवा ॥ ३०६. तेसि णं पासायवडेंसगाणं पत्तेयं पत्तेयं अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहाणामए-आलिंगपुक्खरेति वा जाव' मणीहि उवसोभिए । मणीण वण्णो गंधो फासो य नेयव्वो । ३१०. 'तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं - पत्तेयं मणिपेढियाओ पण्णत्ताओ । ताओ णं मणिपेढियाओ जोयणं आयाम - विक्खंभेणं अद्धजोयणं बाहल्लेणं, सव्वरयणामईओ अच्छाओ जाव पडिरूवाओ ॥ ३११. तासि णं मणिपेढियाणं उर्वारं पत्तेयं - पत्तेयं सीहासणे पण्णत्ते" । तेसि णं सीहासणाणं अयमेयारूवे" वण्णावासे पण्णत्ते, तं जहा - 'रययामया सीहा सोवण्णिया पादा तवणिज्जमया चक्कला" णाणामणिमयाइं पायसीसगाई" जंबूणयमयाई गत्ताइं वइरामया संधी नाणामणिमए वेच्चे । ते णं सीहासणा ईहामिय-उसभ तुरग गर-मगर - विहगवालग किन्नर - रुरु- सरभ- चमर- कुंजर वणलय' - पउमलयभत्तिचित्ता ससारसारोवचिय विविह २४ १. गगणतलमभिलंघमाणसिहरा ( क, ख, ग, ट, त्रि); गगणतलमणुलं घमाणसिहरा (ता.) । २. सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात् (मवृ) । ३. अतो आदर्शेषु णाणामणिमया दामालंकिया' इति पाठो लभ्यते । वृत्तौ नास्ति व्याख्यातोसी । रायसेइयवृत्तावपि ( पृ० १७० ) नास्ति व्याख्यातः । मुद्रित वृत्त्योरसी केनापि प्रक्षिप्तः । जम्बूद्वीपप्रज्ञप्तेर्वृत्तित्रयेसी व्याख्यातो दृश्यते । ४. तवणिज्जरुइलवालुयापत्थडगा (क, ख, ट, त्रि); तवणिज्जमयवालुयापत्थडगा ( ग ) ; तवणिज्जरुइलवालुयापत्थडा (ता) । ५. जी० ३।२६६ । मलयगिरिवृत्तौ ' अतिमुत्तगलयभत्तिचित्ता कुंदलयभत्तिचित्ता सामलयभत्तिचित्ता' एतावान् पाठो नैव दृश्यते । (ता) । ६. एतत् सूत्रं 'क, ख, ग, ट' आदर्शषु नैव १३. विच्चे (क, ख, त्रि); बच्चे ( ग ) । दृश्यते । ७. जी० ३।२७७-२८४ । Jain Education International ८. अट्ठ ( क ) ; एतद् अशुद्ध प्रतिभाति । ९. चिन्हाङ्कितपाठस्य स्थाने मलयगिरिवृत्तो 'तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं सीहासणे पण्णत्ते' एष पाठो व्याख्यातास्ति । जम्बूद्वीपवृत्तावपि (पत्र ५५) एवमेव व्याख्यातोस्ति । किन्तु रायपणियवृत्ती ( पृ० ८ ) । मणिपीठिका सूत्रा - नन्तरं सिंहासनसूत्रं विद्यते । १०. इमेतारूवे (ता)। ११. तवणिज्जमया चक्कला 'चक्कवाला - ग, ट, त्रि) रयतामया सीहा सोवणिया पादा (क, ख, ग, ट, त्रि); 'चक्कवाला (ता) । १२. पायपीढगाई ( क, ख, ग, ट, त्रि); पायपीढा १४. सं० पा०- चित्ता । ० -- ईहामियउसभ जाव पउमलयभत्ति For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy