SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ तच्चा चउव्विहपडिवत्ती ३२३ मणिरयणपायपीढा अत्थरग'- मिउमसूरग'- नवतयकुसंत - लिच्च' - [ लिंब ? ] केसर - पच्चुत्थताभिरामा 'आईणग- रूय- बूर - णवनीत- तुलफासा सुविरचितरयत्ताणा ओयवियखोमदुगुल्लपट्टपडिच्छयणा रत्तंसुयसंवुया सुरम्मा" पासाईया दरिसणिज्जा अभिरूवा पडिरूवा ॥ ३१२. तेसि णं सीहासणाणं उप्पि पत्तेयं पत्तेयं विजयसे पण्णत्ते । ते णं विजय सा सेया संखंक'- कुंद - दगरय - अमतमहियफेणपुंजसन्निकासा सव्वरयणामया अच्छा जाव पडिरूवा ॥ ३१३. तेसि णं विजयसाणं बहुमज्झदेसभाए पत्तेयं - पत्तेयं वइरामया अंकुसा पण्णत्ता । सुणं वइरामए अंकुसेसु पत्तेयं-पत्तेयं कुंभिक्का मुत्तादामा पण्णत्ता । तेणं कुंभिक्का मुत्तादामा अण्णेहिं चउहि 'कुंभिक्केहि मुत्तादामेहिं तदद्धुच्चप्पमाणमेत्तेहि" सव्वतो समता संपरिक्खित्ता । ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरगमंडिया जाव' सिरीए अतीव-अतीव उवसोभेमाणा - उवसोभेमाणा चिट्ठति ॥ ३१४. तेसि' णं पासायवडेंसगाणं उप्पि बहवे अट्ठट्ठमंगलगा पण्णत्ता सोत्थिय तधेव जाव" छत्ताइछत्ता ॥ ३१५. विजयस्स णं दारस्स उभओ पासि दुहओ णिसीहियाए दो दो तोरणा पण्णत्ता । 'वण्णओ जाव" सहस्सपत्तहत्थगा ॥ १. अच्छरग (क, ख, ग, त्रि) । २. मलयमसूर (ता) | ३. लिक्ख (ता); रायपसेणइयसूत्रे ( सू० ३७ ) अस्य पदस्य द्वौ पाठभेदो लभ्येते— 'लिक्ख (क); लिव्व ( ख, ग, घ, च, छ); ज्ञाताधर्मकथायां (१|१|१८) अस्य पदस्य 'लिव्व' इति पाठभेदो विद्यते । जीवाजीवाभिगमे ( ३।३११) मूलपाठे 'लिच्च' इति पदं विद्यते पाठान्तरे च 'लिक्ख' इति पदमस्ति । एतैः पाठभेदेर्ज्ञायते 'लिव्व' इति पाठस्य 'लिच्च इति रूपे परिवर्तनं जातम् । वृत्तिकारैर्यथायथा पाठो लब्धस्तथा तथा नायाधम्मक हाओ ( वृत्ति पत्र १७ ) लिम्बो बालोरभ्रस्योर्णायुक्ता कृत्तिः । जीवाजीवाभिगमे ( वृत्ति पत्र २१० ) लिच्चानि नमनशीलानि च केशराणि । रायपसेणइयवृत्ती ( पृ० EC ) लिम्बानि कोमलानि नमनशीलानि च केशराणि मध्ये यस्य मसूरकस्य तत् नवत्वकुशान्त लिम्बकेशरम् । रायपसेणइयवृत्ती कोमलानि, जीवाजीवाभिगमस्य वृत्ती नमन व्याख्यातः- Jain Education International शीलानि इति व्याख्यातमस्ति अनेन अर्थसादृश्यं प्रतीयते । 'लिच्च' इति पदं लिपिकाराणां प्रसादत एव जातमस्ति । ४. सीहकेसर (क, ख, ग, ट, त्रि); क्वचित् सिंहकेशरेति (मवृ) । ५. ओवियखोमदुगुल्ल पट्टपरिच्छयणा ( दुगुल्लपच्छियणा - त्रि) सुविरचितरयत्ताणा रत्तंसुयसंवुया सुरम्मा आईणगरूयबू रणवणीत तूलफासा मया (क, ख, ग, ट, त्रि); आईणगरूयवरतूलफासा रत्तंसुयसंवुता सुरम्मा (ता) | ६. संख (ग, ट, त्रि, मवृ ) | ७. तदद्धुच्चप्पमाणमेत्तेहि अद्धकुंभिक्केहिं मुत्तादाह (क, ख, ग, ट, त्रि) । ' तदद्धुच्चत्तपमाणमेत्तेहि (ता, राय० सू० ४० ) । ८. जी० ३।२६५ । ६. 'ता' मलयगिरिवृत्तौ च एतत्सूत्रं नैव लभ्यते । १०. जी० ३।२८६ - २६१ । ११. जी० ३।२८८- २६१ । १२. ते णं तोरणा णाणामणिमया तहेव जाव अट्ठट्ठमंगलगा झ्या छत्तातिछत्ता (क, ख, ग, ट, त्रि) । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy