SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ तच्चा चउन्विहपडिवत्ती २६१ समयकुसलेहि फंदिया तिढाणकरणसुद्धा तहेव ते तुडियंगयावि दुमगणा अणेगबहुविविधवीससापरिणयाए ततधणझुसिराए चउविहाए आतोज्जविहीए उववेया फलेहि पुण्णा विव विसटेंति कुसविकुस जाव चिट्ठति । एगुरुयदीवे णं तत्थ बहवे दीवसिहा णाम दुमगणा पण्णता समणाउसो! जहा से संझाविरागसमए नवणिहिपतिणेवदीवियाचक्कवालविंदे पभयवट्टिपलित्तणेहि वणिउज्जालियतिमिरमद्दए कणगणिगर कुसुमियपारिजायघणप्पगासे कंचणमणि रयणविमलमहरिहतवणिज्जुज्जलविचित्तदंडाहिं दीवियाहिं सहसापज्जालिऊस वियणिद्धतेयदिप्पंतविमलगहगणसमप्पहाहिं विति मिरक रसूरपसरिउज्जोवचिल्लियाहिं जालाओज्जलपहसियाभिरामाहिं सोभमाणे तहेव ते दीवसिहावि दुमगणा अणेगबहुविविहवीससापरिणयाए उज्जोयविहीए उववेया फलेहि कुसविकुस जाव चिट्ठति । एगुरुयदीवे णं तत्थ ५ बहवे जोइसिया णाम दुमगणा पण्णत्ता समणाउसो ! जहा से अचिरुग्गयसरयसूरमंडलपडंत उक्कासहस्सदिप्पंतविज्जुज्जलहयवहनिद्धमजालियनिदंतधोयतत्ततवणिज्जकिसूयासोगजवासुयणकुसुमविम उलियपुंजमणिरयणकिरणजच्चहिंगुलुयनियररूवाइरेगरूवा तहेव ते जोतिसियावि दुमगणा अणेगबहुविविहवीससापरिणयाए उज्जोयविहीए उववेया सुहलेस्सा मंदलेस्सा मंदातवलेस्सा कडा इव ठाणठिया अन्नमन्नसमोगाढाहिं लेस्साहिं साए पभाए सपदेसे सव्वओ समंता ओभासंति उज्जोवेंति पभासेंति कुसविकूसवि जाव चिट्ठति । एगुरुयदीवे णं तत्थ ५ बहवे चित्तंगा णाम दुमगणा पण्णत्ता समणाउसो ! जहा से पेच्छाघरे विचित्ते रम्मे वरकुसुमदाममालुज्जललेसा भासंतमुक्कपुप्फपुंजोवयारकलिए विरल्लियविचित्तमल्लसिरिसमुदयप्पगब्भे गंथिमवेढिमपूरिमसंघाइमेणं मल्लेणं छेयासिप्पियविभागरइएण सव्वतो चेव समणुबद्धे पविरललंबंतविप्पइठेहिं पंचवण्णेहिं कुसुमदामेहि सोभमाणे वणमालकतग्गए चेव दिप्पमाणे तहेव ते चित्तंगयावि दुमगणा अणेगबहुविविहवीससापरिणयाए मल्लविहीए उववेया कुसविकुसवि जाव चिट्ठति । एगोरुयदीवे तत्थ ५ बहवे चित्तरसा णाम दुमगणा पण्णत्ता समणाउसो! जहा से सुगंधवरकलमसालितंदुलविसिटुणिरुवहतदुद्धरद्धे सारयघयगुडखंडमहुमेलिए अतिरसे परमण्णे होज्ज उत्तमवण्णगंधमते रण्णो जहा वा वि चक्कवट्टिस्स होज्ज णि उणे हिं सूयपुरिसे हिं सज्जिए चउरकप्पसेयसित्ते इव ओदणे कलमसालिणिव्वत्तिए विपक्के सबप्फमिउविसयसगलसित्थे अणेगसालणगसंजुत्ते अहवा पडिपूण्णदव्वक्खडे सुसक्कए वण्णगंधरसफरिसजुत्तबलविरियपरिणामे इंदियबलवद्धणे खप्पिवासमहणे पहाणगूलकढियखंडमच्छडिघओवणीएव्व मोयगे सहसमियगब्भे हवेज्ज परम इटुगसंजुत्ते तहेव ते चित्तरसावि दुमगणा अणेगबहुविविहवीससापरिणयाए भोजणविहीए उववेया कुसविकूसवि जाव चिट्ठति । एगोरुयदीवे तत्थ ५ बहवे मणियंगा णाम दुमगणा पण्णत्ता समणाउसो ! जहा से हारहारवेट्टणगमउडकुंडलवासुत्तगहेमजालमणिजालकणगजालगसुत्तगउच्चितियक डगखुड्डियएगावालिकंठसुत्तमगरगउरत्थगेबेज्जसेणिसृत्तगचूलामणिकणगतिलगफुल्लगसिद्धत्थियकण्णवालिस सिसूरउसभचक्कगतलभंगयतुडियहत्थमालगवलक्खदीणारमालिया चंदसूरमालिया हरिसयकेयूरवलयपालंबअंगुलेज्जगकंचीमेहलाकलावपयरकपायजालघंटियखिखिणिरयणोरुजालच्छुडियवरणेउरचलणमालिया कणगणिगरमालिया कंचणमणिरयणभत्तिचित्तव्व भूसणविधी बहुप्पगारा तहेव ते मणियंगावि दुमगणा अणेगबहुविविहन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy