________________
तच्चा चव्विहपडिवत्ती
rator' आभासिता वेसाणिया गंगूलिया' हयकण्णा' गयकण्णा गोकण्णा सक्कुलिकण्णा आसमुहा में ढहा अयोमुहा गोमुहा आसमुहा हत्थिमुहा सीहमुहा वग्घमुहा आसकण्णा सीहकण्णा अण्णा कण्णपाउरणा उक्कामुहा मेहमुहा विज्जुमुहा विज्जुदंता घणदंता लट्ठदंता गूढदंता सुद्धता ॥
२१७. कहिणं भंते! दाहिणिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे णामं दीवे पण्णत्ते ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं चुल्ल हिमवंतस्स वासधरपव्वयस्स 'उत्तरपुरत्थि मिल्लाओ चरिमंताओ" लवणसमुदं तिण्णि जोयणसयाई ओगहित्ता, एत्थ णं दाहिणिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे णामं दीवे पण्णत्ते - तिणि जोयणसयाई आयामविक्खंभेणं णव एगूणपणे जोयणसए किंचि विसेसेण परिक्खेवेणं । सेणं एगाए पउमवरवेदियाए एगेणं च वणसंडेणं सव्वओ समंता संपरिक्खित्ते । 'वण्णतो पउमवरवेइया-वणसंडाणं जाव तत्थ णं बहवे वाणमंतरा देवा य देवीओ य आसयंति" संयंति चिट्ठेति णिसीयंति तुयट्टंति रमंति ललंति कीलंति मोहंति पुरा पोराणाणं सुचिण्णाणं सुपरक्कंताणं सुभाणं कडाणं कम्माणं कल्लाणाणं कल्लाणं फलवित्तिविसेसं पच्चणुभवमाण विहरति ॥
२१८. एगोरुयदीवस्स णं भंते ! केरिसए आगार भावपडोयारे पण्णत्ते ? गोयमा !
१. गुरूया ( ट ) |
२. गंगोली (क, ख, ग, ट ) ; गंगोलिया ( ठाणं ४।३२१) ।
३. हयकण्णगाव (क, ख, ग, ट); ह्व इति चतुः संख्यासूचको वर्णोस्ति । अग्रिमपदेष्वपि एष दृश्यते ।
Jain Education International
२८६
४. आतंस (ट) ; आस (ता) |
५. एगूरु (क, ख, ता); एकूरुय (ट) । ६. पुरथिमिल्लातो चरिमंतातो उत्तरपुरत्थिमे णं (ता) ।
७. य अउणावणे (ता) |
८. चिन्हाङ्कितपाठस्य स्थाने 'ता' प्रति मलयगिरिवृत्ति च मुक्त्वा अन्येषु आदर्शेषु विस्तृतः पाठोस्ति साणं परमवरवे दिया अद्ध ( केषुचिद् आदर्शेषु 'अट्ठ' इति पदं लिखितमस्ति तदशुद्धम् ) जोयणाई उड्ढं उच्चत्तेणं पंच धणुसयाई विक्खंभेण एगोरुयदीवं समंता परिवखेवेणं पण्णत्ता । तीसे णं पउमवरवेदियाए अयमेयारूवे वण्णावासे पण्णत्ते, तं जहा- वइरामया णिम्मा एवं वेतियावण्णओ जहा रायसेनइए तहा भाणियव्वो । सा णं पउभवरवेतिया एगेणं वणसंडेणं सव्वओ समता संपरिक्खित्ता । से णं वणसंडे देसूणाई दो जोयणाई चक्कवालविक्खंभेणं वेतियासमेणं परिवखेवेणं पण्णत्ते, से णं वणसंडे किण्हे किण्होभासे, एवं जहा रायपसेणइयवणसंडवण्णओ तहेव निरवसेसं भाणियव्वं तणा य वण्णगंध फासो सद्दो तणाणं वावीओ उप्पायपव्वया पुढविसिलापट्टगा य भाणितव्वा जाव तत्थ णं बहवे वाणमंतरा देवा य देवीओ य आसयंति जाव विहरति । रायपसेणइयसूत्रे एतत् प्रकरणं १८६ - २०१ सूत्रेषु लभ्यते । मलयगिरिणा अस्यैव सूत्रस्य प्रकरणदर्शनार्थं सूचितम् — तत्र पद्मवरवेदिकावर्णको वनपण्डवर्ण कश्च वक्ष्यमाणजम्बूद्वीपजगत्युपरिपद्मव रवेदिका वनषण्डवर्णकवद् भावनीयः । स च तृतीयप्रतिपत्तौ देवाधिकारे प्रथमोद्देशके वर्तते । सं०पा० – आसयंति जाव विहरति ।
For Private & Personal Use Only
www.jainelibrary.org