SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमे २१०. अण्णउत्थिया णं भंते ! एवमाइक्खंति एवं भासेंति एवं पण्णवेंति एवं परूवेंति - एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ' पकरेति, तं जहा - सम्मत्तकिरियं च मिच्छत्तकिरियं च । २८८ जं समयं सम्मत्तकिरियं पकरेति, तं समयं मिच्छत्तकिरियं पकरेति । जं समयं मिच्छत्तकिरियं पकरेति, तं समयं सम्मत्तकिरियं पकरेति । सम्मत्तकिरियापकरणताए मिच्छत्तकिरियं पकरेति । मिच्छत्तकिरियापक रणताए सम्मत्तकिरियं पकरेति । एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेति, तं जहा - सम्मत्तकिरियं च मिच्छत्तकिरियं च ॥ २११. से हमे भंते ! एवं ? गोयमा ! जण्णं ते अण्णउत्थिया एवमाइक्खति एवं भासेति एवं पण्णवेंति एवं परूवेंति - एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेति तहेव जाव सम्मत्तकिरियं च मिच्छत्तकिरियं च । जेते एवमाहंसु, तं णं मिच्छा । अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमिएवं खलु एगे जीवे एगेणं समएणं एवं किरियं पकरेति तं जहा - सम्मत्तकिरियं वा मिच्छत्तकिरियं वा । जं समयं सम्मत्तकिरियं पकरेति णो तं समयं मिच्छत्तकिरियं पकरेति । जं समयं मिच्छत्त करियं पकरेति, नो तं समयं सम्मत्तकिरियं पकरेति । सम्मत्तकिरियापक रणयाए नो मिच्छत्तकिरियं पकरेति । मिच्छत्त किरियापक रणयाए णो सम्मत्त किरियं पकरेति । एवं खलु एगे जीवे एगेणं समएणं एवं किरियं पकरेति तं जहा -- सम्मत्तकिरियं वा मिच्छत्तकिरियं वा ॥ मस्साधिगारो २१२. से कि तं मणुस्सा ? मणुस्सा दुविहा पण्णत्ता, तं जहा - संमुच्छिममणुस्सा य भवतियमणुस्सा य ॥ २१३. से किं तं संमुच्छिममणुस्सा ? संमुच्छिममणुस्सा एगागारा पण्णत्ता ॥ २१४. कहि णं भंते ! संमुच्छिममणुस्सा संमुच्छंति ? गोयमा ! अंतोमणुस्सखेत्ते जहा पण्णवणाए जाव' अंतोमुहुत्तद्धारया चेव कालं पकरेंति । सेत्तं संमुच्छिममणुस्सा ॥ २१५. से किं तं गभवक्कंतियमणुस्सा ? गब्भवक्कंतियमणुस्सा तिविधा पण्णत्ता, तं जहा - कम्मभूमगा अकम्मभूमगा अंतरदीवगा ॥ २१६. से किं तं अंतरदीवगा ? अंतरदीवगा अट्ठावीसतिविधा पण्णत्ता, तं जहा १. कित्तियाओ (ता) । २. कहमेतं ( ख ) ; कधमेतं ( ता ) । ३. तं चैव सव्वं उच्चारेयव्वं (ता) । ४. अस्यां तृतीयप्रतिपत्ती Jain Education International तिर्यग्योन्यधिकारे द्वितीयदेशकः समाप्तः ( मवृ ) | ५. पण्ण० १।८४ । द्रष्टव्यं अस्यैव सूत्रस्य प्रथम प्रतिपत्तेः १२७ सूत्रम् । ६. अट्ठावीसविहा ( क ट ) | For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy