SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ तच्चा चउविहपडिवत्ती २८३ समक्खाया। १६६. बेइंदियाणं भंते ! कइ जातीकुलकोडीजोणीपमुहसतसहस्सा पुच्छा । गोयमा! सत्त जातीकुलकोडीजोणीपमुहसतसहस्सा समक्खाया। १७०. कइ णं भंते ! 'गंधंगा? कइ णं भंते ! गंधंगसया" पण्णत्ता ? गोयमा ! सत्त गंधंगा सत्त गंधंगसया पण्णत्ता॥ १७१. कइ णं भंते ! पुप्फजातीकुलकोडोजोणीपमुहसयसहस्सा पण्णत्ता ? गोयमा ! सोलस पुप्फजातीकुलकोडीजोणीपमुहसयसहस्सा पण्णत्ता, तं जहा-चत्तारि 'जलजा णं चत्तारि थलजाणं" चत्तारि 'महारुक्खाणं चत्तारि महागुम्मियाणं"। १७२. कति णं भंते ! वल्लीओ? कति वल्लिसता पण्णत्ता ? गोयमा ! चत्तारि वल्लीओ चत्तारि वल्लीसता पण्णत्ता ।। १७३, कति णं भंते ! लताओ? कति लतासता पण्णत्ता ? गोयमा ! अट्ठ लताओ अट्ठ लतासता पण्णत्ता॥ १७४. कति णं भंते ! हरियकाया ? कति हरियकायसया पण्णत्ता ? गोयमा ! तओ हरियकाया तओ हरियकायसया पण्णत्ता । फलसहस्सं च बॅटबद्धाणं फलसहस्सं च णालबद्धाणं । ते सव्वे हरितकायमेव समोयरंति। ते एवं समणुगम्ममाणा-समणुगम्ममाणा समणुगाहिज्जमाणा-समणुगाहिज्जमाणा समणुपे हिज्जमाणा-समणुपेहिज्जमाणा समणुचितिज्जमाणा-समणुचितिज्जमाणा एएसु चेव दोसु काएसु समोयरंति, तं जहा-तसकाए चेव थावरकाए चेव । एवमेव सपुव्वावरेणं आजीवदिळेंतेणं चउरासीति जातीकुलकोडीजोणीपमुहसतसहस्सा भवंतीति मक्खाया । १७५. अत्थि णं भंते ! विमाणाइं 'अच्चीणि अच्चियावत्ताई अच्चिप्पभाई अच्चिकताई अच्चिवण्णाई अच्चिलेस्साइं अच्चिज्झयाई अच्चिसिंगाइं अच्चिसिट्ठाई अच्चिकूडाई अच्चुत्तरवडिसगाई" ? हंता अत्थि ॥ १७६. ते णं भंते ! विमाणा केमहालता पण्णत्ता ? गोयमा ! जावतिए णं सूरिए उदेति जावइएणं च सूरिए अत्थमेति एवतियाइं तिण्णोवासंतराइं अत्थेगतियस्स देवस्स १. गंधगा पण्णत्ता कइणं भंते गंधगसया (क, ख, महावृक्षाणां (मवृ)। ग, ट); गंधा गंधंगसता (ता); क्वचिद् ४. तेवि (मव)। गन्धा इति पाठस्तत्र पदैकदेशे पदसमुदायो- ५,६,७. एवं समणु (क, ख, ग, ट)। पचाराद् गन्धा इति गन्धाङ्गानीति द्रष्टव्यम् ८. आजीवियदि० (क, ट); आजीविदि० (ग); (मवृ)। आजीविवदि० (ता)। २. जलयराणं चत्तारि थलयराणं (क, ट); ६. अच्चिकिट्रीणि (ता)। लिपिकाराणां प्रमादेन 'जलयाणं थलयाणं' १०. सोत्थीणि सोत्थियावत्ताई सोत्थियपभाई इति पदयोः स्थाने 'जलयराणं थलयराणं' इति सोत्थियकताई सोत्थियवण्णाई सोत्थियलेस्साई पाठविपर्ययोः जातः इति सम्भाव्यते । सोथिसिंगाइं (सिंगाराई-ग, ट); सोत्थि३. महारुक्खियाणं' (क, ख, ग); गुम्मियाणं कूडाइं (कूडाइं-क, ख) सोथिसिट्ठाई (ट); महागुल्मिकादीनां जात्यादीनां, चत्वारि सोत्थुत्तरवडिसगाइं (क, ख, ग, ट); 'ता' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy