________________
२८२
जीवाजीवाभिगमे
१६१. भयपरिसप्पथलयरपंचेंदियतिरिक्खजोणियाणं भंते ! कतिविधे जोणीसंगहे पण्णत्ते ? गोयमा ! तिविहे जोणीसंगहे पण्णत्ते, तं जहा-अंडया' पोयया संमुच्छिमा। एवं जहा खयराणं तहेव, णाणत्तं-जहण्णेणं अंतोमुत्तं, उक्कोसेणं पुत्वकोडी, उव्वट्टित्ता दोच्चं पुढवि गच्छंति, णव जातीकुलकोडीजोणीपमुहसतसहस्सा भवंतीति मक्खायं, सेसं तहेव ॥
१६२. उरपरिसप्पथलयरपंचेंदियतिरिक्खजोणियाणं भंते ! पुच्छा। जहेव भुयपरिसप्पाणं तहेव, णवरं--ठिती जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुवकोडी, उव्वट्टिता जाव पंचमि पुढवि गच्छंति, दस जातीकुलकोडीजोणीपमुहसयसहस्सा ॥
१६३. चउप्पयथलयरपंचेंदियतिरिक्खजोणियाणं पुच्छा । गोयमा ! दुविधे जोणीसंगहे पण्णत्ते, तं जहा-पोयया' य संमुच्छिमा य॥
१६४. पोयया तिविधा पण्णत्ता, तं जहा-इत्थी पुरिसा णपुंसगा। तत्थ णं जेते संमच्छिमा ते सव्वे णपुंसगा।
१६५. तेसि णं भंते ! जीवाणं कति लेस्साओ पण्णत्ताओ? सेसं जहा पक्खीणं, णाणत्तं-ठिती जहण्णणं अंतोमुहुत्तं, उक्कोसेणं तिण्णिपलिओवमाइं। उव्वट्टित्ता चउत्थि पुढवि गच्छंति, दस जातीकुलकोडी॥
१६६. जलयरपंचेंदियतिरिक्खजोणियाणं पुच्छा'। जहा भुयपरिसप्पाणं, णवरंउव्वट्टित्ता जाव अधेसत्तमि पुढविं, अद्धतेरस जातीकुलकोडीजोणीपमुह 'सयसहस्सा पण्णत्ता ॥
१६७. चउरिदियाणं भंते ! कति जातीकुलकोडीजोणीपमुहसतसहस्सा पण्णत्ता ? गोयमा ! नव जातीकुलकोडीजोणीपमुहसयसहस्सा समक्खाया ।
१६८. तेइंदियाणं पुच्छा । गोयमा ! अट्ठ जातीकुल कोडीजोणीपमुहसयसहस्सा १. अंडगा (ग); अंडका (ट)।
वक्तव्य: स्यादिति। २. पोयगा (क, ट)।
४. जराउया (क, ख, ग, ट)। ३. जराउया (क, ख, ग, ट); ठाणं (३।३६,३६, ५. 'ता' प्रतौ अत्र भिन्ना वाचना दश्यते४२,४५) सूत्रेषु क्रमशः मत्स्यानां पक्षिणां जलचराणां जोणी सं तिविहे अद्धतेरसजाती उरःपरिसर्पाणां भुजपरिसणां च अण्डज- कू जो जतो उववज्जति सो ततो उववज्जति पोतज-सम्मूच्छिमरूपेण विविधत्वं प्रज्ञापित- उप्पि जाव सहस्सारो णरएसु पक्खी तच्चातो मस्ति, एवं चतुष्पदथलचराणां त्रिविधत्वं चतुप्पद चउत्थि उरगा पंचमीतो मच्छा सत्तनास्ति तत्र प्रज्ञापितम् । अत्र विवक्षा भेद एव मीतो। मलयगिरिवृत्तावपि ऊध्वं यावत् कारणम् । मलयगिरिणापि एतस्यैव सूचना सहस्रारः इति लभ्यते । कृतास्ति-इह येऽण्डजव्यतिरिक्ता गर्भव्युत्क्रा- ६. सं० पा०-जातीकुलकोडीजोणीपमुह जाव न्तास्ते सर्वे जरायुजा अजरायुजा वा पोतजा पणत्ता। इति विवक्षितमतोत्र द्विविधो यथोक्तस्वरूपी ७. जोणीपमुहसयसहस्सा जाव (क, ग, ट); योनिसङ्ग्रह उक्तः, अन्यथा गवादीनां जरायुज- जोणीपमुह जाव (ख)। त्वात् तृतीयोपि जरायुलक्षणो योनिसङ्ग्रहो ८. सं० पा०-जातीकुल जाव समक्खाया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org