SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ २८४ जीवाजीवाभिगमे एगे विक्कमे सिता । सेणं देवे ताए उक्किट्ठाए तुरियाए " चवलाए चंडाए सिघाए उद्धयाए जइणाए छेयाए दिव्वाए देवगतीए वीतीवयमाणे - वीतीवयमाणे जहणेणं' एकाहं वा याहं वा, उक्कणं छम्मासे वीतीवएज्जा -- अत्थे गतियं' विमाणं वीतीवएज्जा अत्थेगतिय* विमाणं नो वीतीवएज्जा, एमहालता णं गोयमा ! ते विमाणा पण्णत्ता समणाउसो' ! ॥ १७७. अत्थि णं भंते ! विमाणाई 'सोत्थीणि सोत्थियावत्ताइं सोत्थियपभाई सोत्थियकताई सोत्थियवण्णाई सोत्थियलेसाइं सोत्थियज्झयाइं सोत्थिसिगाई सोत्थिकूडाई सत्सट्टा सोत्युत्तरखडिसगाई " ? हंता अत्थि ।। १७८. ते णं भंते ! विमाणा केमहालता पण्णत्ता ? गोयमा ! "जावतिए णं सूरिए उदेति जावइएणं च सूरिए अत्थमेति एवतियाई पंच ओवासंतराई अत्थेगतियस्स देवस्स गे विक्कमे सिता । " से णं देवे ताए उक्किट्ठाए तुरियाए चवलाए चंडाए सिघाए उद्धयाए इणाए छेयाए दिव्वाए देवगतीए वीतीवयमाणे - वीतीवयमाणे जहण्णेणं एकाहं वा दुयाहं वा, उक्कोसेणं छम्मासे वीतीवएज्जा - अत्थेगतियं विमानं वीतीवएज्जा अत्थेगतियं विमाणं नोवती एज्जा, एमहालता णं गोयमा ! ते विमाणा पण्णत्ता समणाउसो' ! | १७६. अत्थि णं भंते ! विमाणाई कामाई कामावत्ताई' कामप्पभाई कामकंताई कामवण्णाई कामलेस्साई कामज्झयाई कामसिंगाई कामकूडाई कामसिट्ठाई कामुत्तरafsसयाई ? हंता अत्थि ।। ● १८०. ते णं भंते ! विमाणा केमहालया पण्णत्ता ? गोयमा ! " जावतिए णं सूरिए उदेति जावइएणं च सूरिए अत्थमेति एवतियाई सत्त ओवासंतराई अत्थे तिस्स देवस् एगे विक्कमे सिता । से णं देवे ताए उक्किट्ठाए तुरियाए चवलाए चंडाए सिग्धाए उद्धयाए जाए छेयाए दिव्वाए देवगतीए वीतीवयमाणे - वीतीवयमाणे जहण्णेणं एकाहं वा दुयाहं वा, उक्कोसेणं छम्मासे वीतीवएज्जा - अत्थेगतियं विमानं वीतीवएज्जा अत्थेगतियं विमाणं नो वीतीवज्जा, एमहालता णं गोयमा ! ते विमाणा पण्णत्ता समणाउसो' ! ॥ ११. अत्थि णं भंते ! विमाणाई विजयाई वैजयंताई जयंताई अपराजिताइं ? अथ ॥ प्रतौ वृत्तिद्वये च अचिरादीनां विमानानां त्रीणि अवकाशान्तराणि तथा स्वस्तिकादीनां पंच अवकाशान्तराणि लभ्यन्ते, अन्येषु प्रयुक्तादर्शेषु स्वस्तिकादीनां त्रीणि तथा अचिरादीनां पंच अवकाशान्तराणि लभ्यन्ते । प्राचीनतमां हारिभद्रीयवृत्तिमाश्रित्य तदनुसारी पाठ एव स्वीकृत: । १. सं० पा० – तुरियाए जाव दिव्वाए । २. जाव (क, ख, ग, ट ) । ३. अत्थेगतिते ( ग ) । ४. अत्येगतिया ( ग ) । Jain Education International ५. X ( क, ख, ग, ट ) । ६. अच्चीणि अच्चियावत्ताइं तहेव जाव अच्चुत्तखडसगाई (क, ख, ग, ट) । ७. सं० पा०-- एवं जहा अच्चीणि णवरं एवतियाई पंच ओवासंत राई । ८. सं० पा०-- सेसं तं चेव । ६. सं० पा० कामावत्ताइं जाव कामुत्तरवडिसयाई । १०. सं० पा० - जहा अच्चीणि ओवासंतराई विक्कमे सेसं तहेव For Private & Personal Use Only णवरं सत्त www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy